Sanskrit tools

Sanskrit declension


Declension of विधेयत्व vidheyatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधेयत्वम् vidheyatvam
विधेयत्वे vidheyatve
विधेयत्वानि vidheyatvāni
Vocative विधेयत्व vidheyatva
विधेयत्वे vidheyatve
विधेयत्वानि vidheyatvāni
Accusative विधेयत्वम् vidheyatvam
विधेयत्वे vidheyatve
विधेयत्वानि vidheyatvāni
Instrumental विधेयत्वेन vidheyatvena
विधेयत्वाभ्याम् vidheyatvābhyām
विधेयत्वैः vidheyatvaiḥ
Dative विधेयत्वाय vidheyatvāya
विधेयत्वाभ्याम् vidheyatvābhyām
विधेयत्वेभ्यः vidheyatvebhyaḥ
Ablative विधेयत्वात् vidheyatvāt
विधेयत्वाभ्याम् vidheyatvābhyām
विधेयत्वेभ्यः vidheyatvebhyaḥ
Genitive विधेयत्वस्य vidheyatvasya
विधेयत्वयोः vidheyatvayoḥ
विधेयत्वानाम् vidheyatvānām
Locative विधेयत्वे vidheyatve
विधेयत्वयोः vidheyatvayoḥ
विधेयत्वेषु vidheyatveṣu