| Singular | Dual | Plural |
Nominative |
विधेयत्वम्
vidheyatvam
|
विधेयत्वे
vidheyatve
|
विधेयत्वानि
vidheyatvāni
|
Vocative |
विधेयत्व
vidheyatva
|
विधेयत्वे
vidheyatve
|
विधेयत्वानि
vidheyatvāni
|
Accusative |
विधेयत्वम्
vidheyatvam
|
विधेयत्वे
vidheyatve
|
विधेयत्वानि
vidheyatvāni
|
Instrumental |
विधेयत्वेन
vidheyatvena
|
विधेयत्वाभ्याम्
vidheyatvābhyām
|
विधेयत्वैः
vidheyatvaiḥ
|
Dative |
विधेयत्वाय
vidheyatvāya
|
विधेयत्वाभ्याम्
vidheyatvābhyām
|
विधेयत्वेभ्यः
vidheyatvebhyaḥ
|
Ablative |
विधेयत्वात्
vidheyatvāt
|
विधेयत्वाभ्याम्
vidheyatvābhyām
|
विधेयत्वेभ्यः
vidheyatvebhyaḥ
|
Genitive |
विधेयत्वस्य
vidheyatvasya
|
विधेयत्वयोः
vidheyatvayoḥ
|
विधेयत्वानाम्
vidheyatvānām
|
Locative |
विधेयत्वे
vidheyatve
|
विधेयत्वयोः
vidheyatvayoḥ
|
विधेयत्वेषु
vidheyatveṣu
|