Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधेयत्व vidheyatva, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधेयत्वम् vidheyatvam
विधेयत्वे vidheyatve
विधेयत्वानि vidheyatvāni
Vocativo विधेयत्व vidheyatva
विधेयत्वे vidheyatve
विधेयत्वानि vidheyatvāni
Acusativo विधेयत्वम् vidheyatvam
विधेयत्वे vidheyatve
विधेयत्वानि vidheyatvāni
Instrumental विधेयत्वेन vidheyatvena
विधेयत्वाभ्याम् vidheyatvābhyām
विधेयत्वैः vidheyatvaiḥ
Dativo विधेयत्वाय vidheyatvāya
विधेयत्वाभ्याम् vidheyatvābhyām
विधेयत्वेभ्यः vidheyatvebhyaḥ
Ablativo विधेयत्वात् vidheyatvāt
विधेयत्वाभ्याम् vidheyatvābhyām
विधेयत्वेभ्यः vidheyatvebhyaḥ
Genitivo विधेयत्वस्य vidheyatvasya
विधेयत्वयोः vidheyatvayoḥ
विधेयत्वानाम् vidheyatvānām
Locativo विधेयत्वे vidheyatve
विधेयत्वयोः vidheyatvayoḥ
विधेयत्वेषु vidheyatveṣu