Sanskrit tools

Sanskrit declension


Declension of विधेयपद vidheyapada, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधेयपदम् vidheyapadam
विधेयपदे vidheyapade
विधेयपदानि vidheyapadāni
Vocative विधेयपद vidheyapada
विधेयपदे vidheyapade
विधेयपदानि vidheyapadāni
Accusative विधेयपदम् vidheyapadam
विधेयपदे vidheyapade
विधेयपदानि vidheyapadāni
Instrumental विधेयपदेन vidheyapadena
विधेयपदाभ्याम् vidheyapadābhyām
विधेयपदैः vidheyapadaiḥ
Dative विधेयपदाय vidheyapadāya
विधेयपदाभ्याम् vidheyapadābhyām
विधेयपदेभ्यः vidheyapadebhyaḥ
Ablative विधेयपदात् vidheyapadāt
विधेयपदाभ्याम् vidheyapadābhyām
विधेयपदेभ्यः vidheyapadebhyaḥ
Genitive विधेयपदस्य vidheyapadasya
विधेयपदयोः vidheyapadayoḥ
विधेयपदानाम् vidheyapadānām
Locative विधेयपदे vidheyapade
विधेयपदयोः vidheyapadayoḥ
विधेयपदेषु vidheyapadeṣu