| Singular | Dual | Plural |
Nominative |
विधेयपदम्
vidheyapadam
|
विधेयपदे
vidheyapade
|
विधेयपदानि
vidheyapadāni
|
Vocative |
विधेयपद
vidheyapada
|
विधेयपदे
vidheyapade
|
विधेयपदानि
vidheyapadāni
|
Accusative |
विधेयपदम्
vidheyapadam
|
विधेयपदे
vidheyapade
|
विधेयपदानि
vidheyapadāni
|
Instrumental |
विधेयपदेन
vidheyapadena
|
विधेयपदाभ्याम्
vidheyapadābhyām
|
विधेयपदैः
vidheyapadaiḥ
|
Dative |
विधेयपदाय
vidheyapadāya
|
विधेयपदाभ्याम्
vidheyapadābhyām
|
विधेयपदेभ्यः
vidheyapadebhyaḥ
|
Ablative |
विधेयपदात्
vidheyapadāt
|
विधेयपदाभ्याम्
vidheyapadābhyām
|
विधेयपदेभ्यः
vidheyapadebhyaḥ
|
Genitive |
विधेयपदस्य
vidheyapadasya
|
विधेयपदयोः
vidheyapadayoḥ
|
विधेयपदानाम्
vidheyapadānām
|
Locative |
विधेयपदे
vidheyapade
|
विधेयपदयोः
vidheyapadayoḥ
|
विधेयपदेषु
vidheyapadeṣu
|