Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधेयपद vidheyapada, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधेयपदम् vidheyapadam
विधेयपदे vidheyapade
विधेयपदानि vidheyapadāni
Vocativo विधेयपद vidheyapada
विधेयपदे vidheyapade
विधेयपदानि vidheyapadāni
Acusativo विधेयपदम् vidheyapadam
विधेयपदे vidheyapade
विधेयपदानि vidheyapadāni
Instrumental विधेयपदेन vidheyapadena
विधेयपदाभ्याम् vidheyapadābhyām
विधेयपदैः vidheyapadaiḥ
Dativo विधेयपदाय vidheyapadāya
विधेयपदाभ्याम् vidheyapadābhyām
विधेयपदेभ्यः vidheyapadebhyaḥ
Ablativo विधेयपदात् vidheyapadāt
विधेयपदाभ्याम् vidheyapadābhyām
विधेयपदेभ्यः vidheyapadebhyaḥ
Genitivo विधेयपदस्य vidheyapadasya
विधेयपदयोः vidheyapadayoḥ
विधेयपदानाम् vidheyapadānām
Locativo विधेयपदे vidheyapade
विधेयपदयोः vidheyapadayoḥ
विधेयपदेषु vidheyapadeṣu