Sanskrit tools

Sanskrit declension


Declension of विधेयवर्तिन् vidheyavartin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative विधेयवर्ती vidheyavartī
विधेयवर्तिनौ vidheyavartinau
विधेयवर्तिनः vidheyavartinaḥ
Vocative विधेयवर्तिन् vidheyavartin
विधेयवर्तिनौ vidheyavartinau
विधेयवर्तिनः vidheyavartinaḥ
Accusative विधेयवर्तिनम् vidheyavartinam
विधेयवर्तिनौ vidheyavartinau
विधेयवर्तिनः vidheyavartinaḥ
Instrumental विधेयवर्तिना vidheyavartinā
विधेयवर्तिभ्याम् vidheyavartibhyām
विधेयवर्तिभिः vidheyavartibhiḥ
Dative विधेयवर्तिने vidheyavartine
विधेयवर्तिभ्याम् vidheyavartibhyām
विधेयवर्तिभ्यः vidheyavartibhyaḥ
Ablative विधेयवर्तिनः vidheyavartinaḥ
विधेयवर्तिभ्याम् vidheyavartibhyām
विधेयवर्तिभ्यः vidheyavartibhyaḥ
Genitive विधेयवर्तिनः vidheyavartinaḥ
विधेयवर्तिनोः vidheyavartinoḥ
विधेयवर्तिनाम् vidheyavartinām
Locative विधेयवर्तिनि vidheyavartini
विधेयवर्तिनोः vidheyavartinoḥ
विधेयवर्तिषु vidheyavartiṣu