| Singular | Dual | Plural |
Nominative |
विधेयवर्ती
vidheyavartī
|
विधेयवर्तिनौ
vidheyavartinau
|
विधेयवर्तिनः
vidheyavartinaḥ
|
Vocative |
विधेयवर्तिन्
vidheyavartin
|
विधेयवर्तिनौ
vidheyavartinau
|
विधेयवर्तिनः
vidheyavartinaḥ
|
Accusative |
विधेयवर्तिनम्
vidheyavartinam
|
विधेयवर्तिनौ
vidheyavartinau
|
विधेयवर्तिनः
vidheyavartinaḥ
|
Instrumental |
विधेयवर्तिना
vidheyavartinā
|
विधेयवर्तिभ्याम्
vidheyavartibhyām
|
विधेयवर्तिभिः
vidheyavartibhiḥ
|
Dative |
विधेयवर्तिने
vidheyavartine
|
विधेयवर्तिभ्याम्
vidheyavartibhyām
|
विधेयवर्तिभ्यः
vidheyavartibhyaḥ
|
Ablative |
विधेयवर्तिनः
vidheyavartinaḥ
|
विधेयवर्तिभ्याम्
vidheyavartibhyām
|
विधेयवर्तिभ्यः
vidheyavartibhyaḥ
|
Genitive |
विधेयवर्तिनः
vidheyavartinaḥ
|
विधेयवर्तिनोः
vidheyavartinoḥ
|
विधेयवर्तिनाम्
vidheyavartinām
|
Locative |
विधेयवर्तिनि
vidheyavartini
|
विधेयवर्तिनोः
vidheyavartinoḥ
|
विधेयवर्तिषु
vidheyavartiṣu
|