Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधेयवर्तिन् vidheyavartin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo विधेयवर्ती vidheyavartī
विधेयवर्तिनौ vidheyavartinau
विधेयवर्तिनः vidheyavartinaḥ
Vocativo विधेयवर्तिन् vidheyavartin
विधेयवर्तिनौ vidheyavartinau
विधेयवर्तिनः vidheyavartinaḥ
Acusativo विधेयवर्तिनम् vidheyavartinam
विधेयवर्तिनौ vidheyavartinau
विधेयवर्तिनः vidheyavartinaḥ
Instrumental विधेयवर्तिना vidheyavartinā
विधेयवर्तिभ्याम् vidheyavartibhyām
विधेयवर्तिभिः vidheyavartibhiḥ
Dativo विधेयवर्तिने vidheyavartine
विधेयवर्तिभ्याम् vidheyavartibhyām
विधेयवर्तिभ्यः vidheyavartibhyaḥ
Ablativo विधेयवर्तिनः vidheyavartinaḥ
विधेयवर्तिभ्याम् vidheyavartibhyām
विधेयवर्तिभ्यः vidheyavartibhyaḥ
Genitivo विधेयवर्तिनः vidheyavartinaḥ
विधेयवर्तिनोः vidheyavartinoḥ
विधेयवर्तिनाम् vidheyavartinām
Locativo विधेयवर्तिनि vidheyavartini
विधेयवर्तिनोः vidheyavartinoḥ
विधेयवर्तिषु vidheyavartiṣu