Sanskrit tools

Sanskrit declension


Declension of विधेयीकृत vidheyīkṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधेयीकृतम् vidheyīkṛtam
विधेयीकृते vidheyīkṛte
विधेयीकृतानि vidheyīkṛtāni
Vocative विधेयीकृत vidheyīkṛta
विधेयीकृते vidheyīkṛte
विधेयीकृतानि vidheyīkṛtāni
Accusative विधेयीकृतम् vidheyīkṛtam
विधेयीकृते vidheyīkṛte
विधेयीकृतानि vidheyīkṛtāni
Instrumental विधेयीकृतेन vidheyīkṛtena
विधेयीकृताभ्याम् vidheyīkṛtābhyām
विधेयीकृतैः vidheyīkṛtaiḥ
Dative विधेयीकृताय vidheyīkṛtāya
विधेयीकृताभ्याम् vidheyīkṛtābhyām
विधेयीकृतेभ्यः vidheyīkṛtebhyaḥ
Ablative विधेयीकृतात् vidheyīkṛtāt
विधेयीकृताभ्याम् vidheyīkṛtābhyām
विधेयीकृतेभ्यः vidheyīkṛtebhyaḥ
Genitive विधेयीकृतस्य vidheyīkṛtasya
विधेयीकृतयोः vidheyīkṛtayoḥ
विधेयीकृतानाम् vidheyīkṛtānām
Locative विधेयीकृते vidheyīkṛte
विधेयीकृतयोः vidheyīkṛtayoḥ
विधेयीकृतेषु vidheyīkṛteṣu