| Singular | Dual | Plural |
Nominativo |
विधेयीकृतम्
vidheyīkṛtam
|
विधेयीकृते
vidheyīkṛte
|
विधेयीकृतानि
vidheyīkṛtāni
|
Vocativo |
विधेयीकृत
vidheyīkṛta
|
विधेयीकृते
vidheyīkṛte
|
विधेयीकृतानि
vidheyīkṛtāni
|
Acusativo |
विधेयीकृतम्
vidheyīkṛtam
|
विधेयीकृते
vidheyīkṛte
|
विधेयीकृतानि
vidheyīkṛtāni
|
Instrumental |
विधेयीकृतेन
vidheyīkṛtena
|
विधेयीकृताभ्याम्
vidheyīkṛtābhyām
|
विधेयीकृतैः
vidheyīkṛtaiḥ
|
Dativo |
विधेयीकृताय
vidheyīkṛtāya
|
विधेयीकृताभ्याम्
vidheyīkṛtābhyām
|
विधेयीकृतेभ्यः
vidheyīkṛtebhyaḥ
|
Ablativo |
विधेयीकृतात्
vidheyīkṛtāt
|
विधेयीकृताभ्याम्
vidheyīkṛtābhyām
|
विधेयीकृतेभ्यः
vidheyīkṛtebhyaḥ
|
Genitivo |
विधेयीकृतस्य
vidheyīkṛtasya
|
विधेयीकृतयोः
vidheyīkṛtayoḥ
|
विधेयीकृतानाम्
vidheyīkṛtānām
|
Locativo |
विधेयीकृते
vidheyīkṛte
|
विधेयीकृतयोः
vidheyīkṛtayoḥ
|
विधेयीकृतेषु
vidheyīkṛteṣu
|