| Singular | Dual | Plural |
Nominative |
विध्यन्तः
vidhyantaḥ
|
विध्यन्तौ
vidhyantau
|
विध्यन्ताः
vidhyantāḥ
|
Vocative |
विध्यन्त
vidhyanta
|
विध्यन्तौ
vidhyantau
|
विध्यन्ताः
vidhyantāḥ
|
Accusative |
विध्यन्तम्
vidhyantam
|
विध्यन्तौ
vidhyantau
|
विध्यन्तान्
vidhyantān
|
Instrumental |
विध्यन्तेन
vidhyantena
|
विध्यन्ताभ्याम्
vidhyantābhyām
|
विध्यन्तैः
vidhyantaiḥ
|
Dative |
विध्यन्ताय
vidhyantāya
|
विध्यन्ताभ्याम्
vidhyantābhyām
|
विध्यन्तेभ्यः
vidhyantebhyaḥ
|
Ablative |
विध्यन्तात्
vidhyantāt
|
विध्यन्ताभ्याम्
vidhyantābhyām
|
विध्यन्तेभ्यः
vidhyantebhyaḥ
|
Genitive |
विध्यन्तस्य
vidhyantasya
|
विध्यन्तयोः
vidhyantayoḥ
|
विध्यन्तानाम्
vidhyantānām
|
Locative |
विध्यन्ते
vidhyante
|
विध्यन्तयोः
vidhyantayoḥ
|
विध्यन्तेषु
vidhyanteṣu
|