Sanskrit tools

Sanskrit declension


Declension of विध्यन्त vidhyanta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विध्यन्तः vidhyantaḥ
विध्यन्तौ vidhyantau
विध्यन्ताः vidhyantāḥ
Vocative विध्यन्त vidhyanta
विध्यन्तौ vidhyantau
विध्यन्ताः vidhyantāḥ
Accusative विध्यन्तम् vidhyantam
विध्यन्तौ vidhyantau
विध्यन्तान् vidhyantān
Instrumental विध्यन्तेन vidhyantena
विध्यन्ताभ्याम् vidhyantābhyām
विध्यन्तैः vidhyantaiḥ
Dative विध्यन्ताय vidhyantāya
विध्यन्ताभ्याम् vidhyantābhyām
विध्यन्तेभ्यः vidhyantebhyaḥ
Ablative विध्यन्तात् vidhyantāt
विध्यन्ताभ्याम् vidhyantābhyām
विध्यन्तेभ्यः vidhyantebhyaḥ
Genitive विध्यन्तस्य vidhyantasya
विध्यन्तयोः vidhyantayoḥ
विध्यन्तानाम् vidhyantānām
Locative विध्यन्ते vidhyante
विध्यन्तयोः vidhyantayoḥ
विध्यन्तेषु vidhyanteṣu