Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विध्यन्त vidhyanta, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विध्यन्तः vidhyantaḥ
विध्यन्तौ vidhyantau
विध्यन्ताः vidhyantāḥ
Vocativo विध्यन्त vidhyanta
विध्यन्तौ vidhyantau
विध्यन्ताः vidhyantāḥ
Acusativo विध्यन्तम् vidhyantam
विध्यन्तौ vidhyantau
विध्यन्तान् vidhyantān
Instrumental विध्यन्तेन vidhyantena
विध्यन्ताभ्याम् vidhyantābhyām
विध्यन्तैः vidhyantaiḥ
Dativo विध्यन्ताय vidhyantāya
विध्यन्ताभ्याम् vidhyantābhyām
विध्यन्तेभ्यः vidhyantebhyaḥ
Ablativo विध्यन्तात् vidhyantāt
विध्यन्ताभ्याम् vidhyantābhyām
विध्यन्तेभ्यः vidhyantebhyaḥ
Genitivo विध्यन्तस्य vidhyantasya
विध्यन्तयोः vidhyantayoḥ
विध्यन्तानाम् vidhyantānām
Locativo विध्यन्ते vidhyante
विध्यन्तयोः vidhyantayoḥ
विध्यन्तेषु vidhyanteṣu