Sanskrit tools

Sanskrit declension


Declension of विध्यन्तत्व vidhyantatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विध्यन्तत्वम् vidhyantatvam
विध्यन्तत्वे vidhyantatve
विध्यन्तत्वानि vidhyantatvāni
Vocative विध्यन्तत्व vidhyantatva
विध्यन्तत्वे vidhyantatve
विध्यन्तत्वानि vidhyantatvāni
Accusative विध्यन्तत्वम् vidhyantatvam
विध्यन्तत्वे vidhyantatve
विध्यन्तत्वानि vidhyantatvāni
Instrumental विध्यन्तत्वेन vidhyantatvena
विध्यन्तत्वाभ्याम् vidhyantatvābhyām
विध्यन्तत्वैः vidhyantatvaiḥ
Dative विध्यन्तत्वाय vidhyantatvāya
विध्यन्तत्वाभ्याम् vidhyantatvābhyām
विध्यन्तत्वेभ्यः vidhyantatvebhyaḥ
Ablative विध्यन्तत्वात् vidhyantatvāt
विध्यन्तत्वाभ्याम् vidhyantatvābhyām
विध्यन्तत्वेभ्यः vidhyantatvebhyaḥ
Genitive विध्यन्तत्वस्य vidhyantatvasya
विध्यन्तत्वयोः vidhyantatvayoḥ
विध्यन्तत्वानाम् vidhyantatvānām
Locative विध्यन्तत्वे vidhyantatve
विध्यन्तत्वयोः vidhyantatvayoḥ
विध्यन्तत्वेषु vidhyantatveṣu