| Singular | Dual | Plural |
Nominativo |
विध्यन्तत्वम्
vidhyantatvam
|
विध्यन्तत्वे
vidhyantatve
|
विध्यन्तत्वानि
vidhyantatvāni
|
Vocativo |
विध्यन्तत्व
vidhyantatva
|
विध्यन्तत्वे
vidhyantatve
|
विध्यन्तत्वानि
vidhyantatvāni
|
Acusativo |
विध्यन्तत्वम्
vidhyantatvam
|
विध्यन्तत्वे
vidhyantatve
|
विध्यन्तत्वानि
vidhyantatvāni
|
Instrumental |
विध्यन्तत्वेन
vidhyantatvena
|
विध्यन्तत्वाभ्याम्
vidhyantatvābhyām
|
विध्यन्तत्वैः
vidhyantatvaiḥ
|
Dativo |
विध्यन्तत्वाय
vidhyantatvāya
|
विध्यन्तत्वाभ्याम्
vidhyantatvābhyām
|
विध्यन्तत्वेभ्यः
vidhyantatvebhyaḥ
|
Ablativo |
विध्यन्तत्वात्
vidhyantatvāt
|
विध्यन्तत्वाभ्याम्
vidhyantatvābhyām
|
विध्यन्तत्वेभ्यः
vidhyantatvebhyaḥ
|
Genitivo |
विध्यन्तत्वस्य
vidhyantatvasya
|
विध्यन्तत्वयोः
vidhyantatvayoḥ
|
विध्यन्तत्वानाम्
vidhyantatvānām
|
Locativo |
विध्यन्तत्वे
vidhyantatve
|
विध्यन्तत्वयोः
vidhyantatvayoḥ
|
विध्यन्तत्वेषु
vidhyantatveṣu
|