Sanskrit tools

Sanskrit declension


Declension of विध्यपराध vidhyaparādha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विध्यपराधः vidhyaparādhaḥ
विध्यपराधौ vidhyaparādhau
विध्यपराधाः vidhyaparādhāḥ
Vocative विध्यपराध vidhyaparādha
विध्यपराधौ vidhyaparādhau
विध्यपराधाः vidhyaparādhāḥ
Accusative विध्यपराधम् vidhyaparādham
विध्यपराधौ vidhyaparādhau
विध्यपराधान् vidhyaparādhān
Instrumental विध्यपराधेन vidhyaparādhena
विध्यपराधाभ्याम् vidhyaparādhābhyām
विध्यपराधैः vidhyaparādhaiḥ
Dative विध्यपराधाय vidhyaparādhāya
विध्यपराधाभ्याम् vidhyaparādhābhyām
विध्यपराधेभ्यः vidhyaparādhebhyaḥ
Ablative विध्यपराधात् vidhyaparādhāt
विध्यपराधाभ्याम् vidhyaparādhābhyām
विध्यपराधेभ्यः vidhyaparādhebhyaḥ
Genitive विध्यपराधस्य vidhyaparādhasya
विध्यपराधयोः vidhyaparādhayoḥ
विध्यपराधानाम् vidhyaparādhānām
Locative विध्यपराधे vidhyaparādhe
विध्यपराधयोः vidhyaparādhayoḥ
विध्यपराधेषु vidhyaparādheṣu