| Singular | Dual | Plural |
Nominative |
विध्यपराधः
vidhyaparādhaḥ
|
विध्यपराधौ
vidhyaparādhau
|
विध्यपराधाः
vidhyaparādhāḥ
|
Vocative |
विध्यपराध
vidhyaparādha
|
विध्यपराधौ
vidhyaparādhau
|
विध्यपराधाः
vidhyaparādhāḥ
|
Accusative |
विध्यपराधम्
vidhyaparādham
|
विध्यपराधौ
vidhyaparādhau
|
विध्यपराधान्
vidhyaparādhān
|
Instrumental |
विध्यपराधेन
vidhyaparādhena
|
विध्यपराधाभ्याम्
vidhyaparādhābhyām
|
विध्यपराधैः
vidhyaparādhaiḥ
|
Dative |
विध्यपराधाय
vidhyaparādhāya
|
विध्यपराधाभ्याम्
vidhyaparādhābhyām
|
विध्यपराधेभ्यः
vidhyaparādhebhyaḥ
|
Ablative |
विध्यपराधात्
vidhyaparādhāt
|
विध्यपराधाभ्याम्
vidhyaparādhābhyām
|
विध्यपराधेभ्यः
vidhyaparādhebhyaḥ
|
Genitive |
विध्यपराधस्य
vidhyaparādhasya
|
विध्यपराधयोः
vidhyaparādhayoḥ
|
विध्यपराधानाम्
vidhyaparādhānām
|
Locative |
विध्यपराधे
vidhyaparādhe
|
विध्यपराधयोः
vidhyaparādhayoḥ
|
विध्यपराधेषु
vidhyaparādheṣu
|