| Singular | Dual | Plural |
Nominativo |
विध्यपराधः
vidhyaparādhaḥ
|
विध्यपराधौ
vidhyaparādhau
|
विध्यपराधाः
vidhyaparādhāḥ
|
Vocativo |
विध्यपराध
vidhyaparādha
|
विध्यपराधौ
vidhyaparādhau
|
विध्यपराधाः
vidhyaparādhāḥ
|
Acusativo |
विध्यपराधम्
vidhyaparādham
|
विध्यपराधौ
vidhyaparādhau
|
विध्यपराधान्
vidhyaparādhān
|
Instrumental |
विध्यपराधेन
vidhyaparādhena
|
विध्यपराधाभ्याम्
vidhyaparādhābhyām
|
विध्यपराधैः
vidhyaparādhaiḥ
|
Dativo |
विध्यपराधाय
vidhyaparādhāya
|
विध्यपराधाभ्याम्
vidhyaparādhābhyām
|
विध्यपराधेभ्यः
vidhyaparādhebhyaḥ
|
Ablativo |
विध्यपराधात्
vidhyaparādhāt
|
विध्यपराधाभ्याम्
vidhyaparādhābhyām
|
विध्यपराधेभ्यः
vidhyaparādhebhyaḥ
|
Genitivo |
विध्यपराधस्य
vidhyaparādhasya
|
विध्यपराधयोः
vidhyaparādhayoḥ
|
विध्यपराधानाम्
vidhyaparādhānām
|
Locativo |
विध्यपराधे
vidhyaparādhe
|
विध्यपराधयोः
vidhyaparādhayoḥ
|
विध्यपराधेषु
vidhyaparādheṣu
|