Sanskrit tools

Sanskrit declension


Declension of विध्यपराधप्रायश्चित्त vidhyaparādhaprāyaścitta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विध्यपराधप्रायश्चित्तम् vidhyaparādhaprāyaścittam
विध्यपराधप्रायश्चित्ते vidhyaparādhaprāyaścitte
विध्यपराधप्रायश्चित्तानि vidhyaparādhaprāyaścittāni
Vocative विध्यपराधप्रायश्चित्त vidhyaparādhaprāyaścitta
विध्यपराधप्रायश्चित्ते vidhyaparādhaprāyaścitte
विध्यपराधप्रायश्चित्तानि vidhyaparādhaprāyaścittāni
Accusative विध्यपराधप्रायश्चित्तम् vidhyaparādhaprāyaścittam
विध्यपराधप्रायश्चित्ते vidhyaparādhaprāyaścitte
विध्यपराधप्रायश्चित्तानि vidhyaparādhaprāyaścittāni
Instrumental विध्यपराधप्रायश्चित्तेन vidhyaparādhaprāyaścittena
विध्यपराधप्रायश्चित्ताभ्याम् vidhyaparādhaprāyaścittābhyām
विध्यपराधप्रायश्चित्तैः vidhyaparādhaprāyaścittaiḥ
Dative विध्यपराधप्रायश्चित्ताय vidhyaparādhaprāyaścittāya
विध्यपराधप्रायश्चित्ताभ्याम् vidhyaparādhaprāyaścittābhyām
विध्यपराधप्रायश्चित्तेभ्यः vidhyaparādhaprāyaścittebhyaḥ
Ablative विध्यपराधप्रायश्चित्तात् vidhyaparādhaprāyaścittāt
विध्यपराधप्रायश्चित्ताभ्याम् vidhyaparādhaprāyaścittābhyām
विध्यपराधप्रायश्चित्तेभ्यः vidhyaparādhaprāyaścittebhyaḥ
Genitive विध्यपराधप्रायश्चित्तस्य vidhyaparādhaprāyaścittasya
विध्यपराधप्रायश्चित्तयोः vidhyaparādhaprāyaścittayoḥ
विध्यपराधप्रायश्चित्तानाम् vidhyaparādhaprāyaścittānām
Locative विध्यपराधप्रायश्चित्ते vidhyaparādhaprāyaścitte
विध्यपराधप्रायश्चित्तयोः vidhyaparādhaprāyaścittayoḥ
विध्यपराधप्रायश्चित्तेषु vidhyaparādhaprāyaścitteṣu