| Singular | Dual | Plural |
Nominativo |
विध्यपराधप्रायश्चित्तम्
vidhyaparādhaprāyaścittam
|
विध्यपराधप्रायश्चित्ते
vidhyaparādhaprāyaścitte
|
विध्यपराधप्रायश्चित्तानि
vidhyaparādhaprāyaścittāni
|
Vocativo |
विध्यपराधप्रायश्चित्त
vidhyaparādhaprāyaścitta
|
विध्यपराधप्रायश्चित्ते
vidhyaparādhaprāyaścitte
|
विध्यपराधप्रायश्चित्तानि
vidhyaparādhaprāyaścittāni
|
Acusativo |
विध्यपराधप्रायश्चित्तम्
vidhyaparādhaprāyaścittam
|
विध्यपराधप्रायश्चित्ते
vidhyaparādhaprāyaścitte
|
विध्यपराधप्रायश्चित्तानि
vidhyaparādhaprāyaścittāni
|
Instrumental |
विध्यपराधप्रायश्चित्तेन
vidhyaparādhaprāyaścittena
|
विध्यपराधप्रायश्चित्ताभ्याम्
vidhyaparādhaprāyaścittābhyām
|
विध्यपराधप्रायश्चित्तैः
vidhyaparādhaprāyaścittaiḥ
|
Dativo |
विध्यपराधप्रायश्चित्ताय
vidhyaparādhaprāyaścittāya
|
विध्यपराधप्रायश्चित्ताभ्याम्
vidhyaparādhaprāyaścittābhyām
|
विध्यपराधप्रायश्चित्तेभ्यः
vidhyaparādhaprāyaścittebhyaḥ
|
Ablativo |
विध्यपराधप्रायश्चित्तात्
vidhyaparādhaprāyaścittāt
|
विध्यपराधप्रायश्चित्ताभ्याम्
vidhyaparādhaprāyaścittābhyām
|
विध्यपराधप्रायश्चित्तेभ्यः
vidhyaparādhaprāyaścittebhyaḥ
|
Genitivo |
विध्यपराधप्रायश्चित्तस्य
vidhyaparādhaprāyaścittasya
|
विध्यपराधप्रायश्चित्तयोः
vidhyaparādhaprāyaścittayoḥ
|
विध्यपराधप्रायश्चित्तानाम्
vidhyaparādhaprāyaścittānām
|
Locativo |
विध्यपराधप्रायश्चित्ते
vidhyaparādhaprāyaścitte
|
विध्यपराधप्रायश्चित्तयोः
vidhyaparādhaprāyaścittayoḥ
|
विध्यपराधप्रायश्चित्तेषु
vidhyaparādhaprāyaścitteṣu
|