| Singular | Dual | Plural |
Nominative |
विध्यपराधप्रायश्चित्तप्रयोगः
vidhyaparādhaprāyaścittaprayogaḥ
|
विध्यपराधप्रायश्चित्तप्रयोगौ
vidhyaparādhaprāyaścittaprayogau
|
विध्यपराधप्रायश्चित्तप्रयोगाः
vidhyaparādhaprāyaścittaprayogāḥ
|
Vocative |
विध्यपराधप्रायश्चित्तप्रयोग
vidhyaparādhaprāyaścittaprayoga
|
विध्यपराधप्रायश्चित्तप्रयोगौ
vidhyaparādhaprāyaścittaprayogau
|
विध्यपराधप्रायश्चित्तप्रयोगाः
vidhyaparādhaprāyaścittaprayogāḥ
|
Accusative |
विध्यपराधप्रायश्चित्तप्रयोगम्
vidhyaparādhaprāyaścittaprayogam
|
विध्यपराधप्रायश्चित्तप्रयोगौ
vidhyaparādhaprāyaścittaprayogau
|
विध्यपराधप्रायश्चित्तप्रयोगान्
vidhyaparādhaprāyaścittaprayogān
|
Instrumental |
विध्यपराधप्रायश्चित्तप्रयोगेण
vidhyaparādhaprāyaścittaprayogeṇa
|
विध्यपराधप्रायश्चित्तप्रयोगाभ्याम्
vidhyaparādhaprāyaścittaprayogābhyām
|
विध्यपराधप्रायश्चित्तप्रयोगैः
vidhyaparādhaprāyaścittaprayogaiḥ
|
Dative |
विध्यपराधप्रायश्चित्तप्रयोगाय
vidhyaparādhaprāyaścittaprayogāya
|
विध्यपराधप्रायश्चित्तप्रयोगाभ्याम्
vidhyaparādhaprāyaścittaprayogābhyām
|
विध्यपराधप्रायश्चित्तप्रयोगेभ्यः
vidhyaparādhaprāyaścittaprayogebhyaḥ
|
Ablative |
विध्यपराधप्रायश्चित्तप्रयोगात्
vidhyaparādhaprāyaścittaprayogāt
|
विध्यपराधप्रायश्चित्तप्रयोगाभ्याम्
vidhyaparādhaprāyaścittaprayogābhyām
|
विध्यपराधप्रायश्चित्तप्रयोगेभ्यः
vidhyaparādhaprāyaścittaprayogebhyaḥ
|
Genitive |
विध्यपराधप्रायश्चित्तप्रयोगस्य
vidhyaparādhaprāyaścittaprayogasya
|
विध्यपराधप्रायश्चित्तप्रयोगयोः
vidhyaparādhaprāyaścittaprayogayoḥ
|
विध्यपराधप्रायश्चित्तप्रयोगाणाम्
vidhyaparādhaprāyaścittaprayogāṇām
|
Locative |
विध्यपराधप्रायश्चित्तप्रयोगे
vidhyaparādhaprāyaścittaprayoge
|
विध्यपराधप्रायश्चित्तप्रयोगयोः
vidhyaparādhaprāyaścittaprayogayoḥ
|
विध्यपराधप्रायश्चित्तप्रयोगेषु
vidhyaparādhaprāyaścittaprayogeṣu
|