Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विध्यपराधप्रायश्चित्तप्रयोग vidhyaparādhaprāyaścittaprayoga, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विध्यपराधप्रायश्चित्तप्रयोगः vidhyaparādhaprāyaścittaprayogaḥ
विध्यपराधप्रायश्चित्तप्रयोगौ vidhyaparādhaprāyaścittaprayogau
विध्यपराधप्रायश्चित्तप्रयोगाः vidhyaparādhaprāyaścittaprayogāḥ
Vocativo विध्यपराधप्रायश्चित्तप्रयोग vidhyaparādhaprāyaścittaprayoga
विध्यपराधप्रायश्चित्तप्रयोगौ vidhyaparādhaprāyaścittaprayogau
विध्यपराधप्रायश्चित्तप्रयोगाः vidhyaparādhaprāyaścittaprayogāḥ
Acusativo विध्यपराधप्रायश्चित्तप्रयोगम् vidhyaparādhaprāyaścittaprayogam
विध्यपराधप्रायश्चित्तप्रयोगौ vidhyaparādhaprāyaścittaprayogau
विध्यपराधप्रायश्चित्तप्रयोगान् vidhyaparādhaprāyaścittaprayogān
Instrumental विध्यपराधप्रायश्चित्तप्रयोगेण vidhyaparādhaprāyaścittaprayogeṇa
विध्यपराधप्रायश्चित्तप्रयोगाभ्याम् vidhyaparādhaprāyaścittaprayogābhyām
विध्यपराधप्रायश्चित्तप्रयोगैः vidhyaparādhaprāyaścittaprayogaiḥ
Dativo विध्यपराधप्रायश्चित्तप्रयोगाय vidhyaparādhaprāyaścittaprayogāya
विध्यपराधप्रायश्चित्तप्रयोगाभ्याम् vidhyaparādhaprāyaścittaprayogābhyām
विध्यपराधप्रायश्चित्तप्रयोगेभ्यः vidhyaparādhaprāyaścittaprayogebhyaḥ
Ablativo विध्यपराधप्रायश्चित्तप्रयोगात् vidhyaparādhaprāyaścittaprayogāt
विध्यपराधप्रायश्चित्तप्रयोगाभ्याम् vidhyaparādhaprāyaścittaprayogābhyām
विध्यपराधप्रायश्चित्तप्रयोगेभ्यः vidhyaparādhaprāyaścittaprayogebhyaḥ
Genitivo विध्यपराधप्रायश्चित्तप्रयोगस्य vidhyaparādhaprāyaścittaprayogasya
विध्यपराधप्रायश्चित्तप्रयोगयोः vidhyaparādhaprāyaścittaprayogayoḥ
विध्यपराधप्रायश्चित्तप्रयोगाणाम् vidhyaparādhaprāyaścittaprayogāṇām
Locativo विध्यपराधप्रायश्चित्तप्रयोगे vidhyaparādhaprāyaścittaprayoge
विध्यपराधप्रायश्चित्तप्रयोगयोः vidhyaparādhaprāyaścittaprayogayoḥ
विध्यपराधप्रायश्चित्तप्रयोगेषु vidhyaparādhaprāyaścittaprayogeṣu