Sanskrit tools

Sanskrit declension


Declension of विध्यपराधप्रायश्चित्तसूत्र vidhyaparādhaprāyaścittasūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विध्यपराधप्रायश्चित्तसूत्रम् vidhyaparādhaprāyaścittasūtram
विध्यपराधप्रायश्चित्तसूत्रे vidhyaparādhaprāyaścittasūtre
विध्यपराधप्रायश्चित्तसूत्राणि vidhyaparādhaprāyaścittasūtrāṇi
Vocative विध्यपराधप्रायश्चित्तसूत्र vidhyaparādhaprāyaścittasūtra
विध्यपराधप्रायश्चित्तसूत्रे vidhyaparādhaprāyaścittasūtre
विध्यपराधप्रायश्चित्तसूत्राणि vidhyaparādhaprāyaścittasūtrāṇi
Accusative विध्यपराधप्रायश्चित्तसूत्रम् vidhyaparādhaprāyaścittasūtram
विध्यपराधप्रायश्चित्तसूत्रे vidhyaparādhaprāyaścittasūtre
विध्यपराधप्रायश्चित्तसूत्राणि vidhyaparādhaprāyaścittasūtrāṇi
Instrumental विध्यपराधप्रायश्चित्तसूत्रेण vidhyaparādhaprāyaścittasūtreṇa
विध्यपराधप्रायश्चित्तसूत्राभ्याम् vidhyaparādhaprāyaścittasūtrābhyām
विध्यपराधप्रायश्चित्तसूत्रैः vidhyaparādhaprāyaścittasūtraiḥ
Dative विध्यपराधप्रायश्चित्तसूत्राय vidhyaparādhaprāyaścittasūtrāya
विध्यपराधप्रायश्चित्तसूत्राभ्याम् vidhyaparādhaprāyaścittasūtrābhyām
विध्यपराधप्रायश्चित्तसूत्रेभ्यः vidhyaparādhaprāyaścittasūtrebhyaḥ
Ablative विध्यपराधप्रायश्चित्तसूत्रात् vidhyaparādhaprāyaścittasūtrāt
विध्यपराधप्रायश्चित्तसूत्राभ्याम् vidhyaparādhaprāyaścittasūtrābhyām
विध्यपराधप्रायश्चित्तसूत्रेभ्यः vidhyaparādhaprāyaścittasūtrebhyaḥ
Genitive विध्यपराधप्रायश्चित्तसूत्रस्य vidhyaparādhaprāyaścittasūtrasya
विध्यपराधप्रायश्चित्तसूत्रयोः vidhyaparādhaprāyaścittasūtrayoḥ
विध्यपराधप्रायश्चित्तसूत्राणाम् vidhyaparādhaprāyaścittasūtrāṇām
Locative विध्यपराधप्रायश्चित्तसूत्रे vidhyaparādhaprāyaścittasūtre
विध्यपराधप्रायश्चित्तसूत्रयोः vidhyaparādhaprāyaścittasūtrayoḥ
विध्यपराधप्रायश्चित्तसूत्रेषु vidhyaparādhaprāyaścittasūtreṣu