| Singular | Dual | Plural |
Nominative |
विध्यपराधप्रायश्चित्तसूत्रम्
vidhyaparādhaprāyaścittasūtram
|
विध्यपराधप्रायश्चित्तसूत्रे
vidhyaparādhaprāyaścittasūtre
|
विध्यपराधप्रायश्चित्तसूत्राणि
vidhyaparādhaprāyaścittasūtrāṇi
|
Vocative |
विध्यपराधप्रायश्चित्तसूत्र
vidhyaparādhaprāyaścittasūtra
|
विध्यपराधप्रायश्चित्तसूत्रे
vidhyaparādhaprāyaścittasūtre
|
विध्यपराधप्रायश्चित्तसूत्राणि
vidhyaparādhaprāyaścittasūtrāṇi
|
Accusative |
विध्यपराधप्रायश्चित्तसूत्रम्
vidhyaparādhaprāyaścittasūtram
|
विध्यपराधप्रायश्चित्तसूत्रे
vidhyaparādhaprāyaścittasūtre
|
विध्यपराधप्रायश्चित्तसूत्राणि
vidhyaparādhaprāyaścittasūtrāṇi
|
Instrumental |
विध्यपराधप्रायश्चित्तसूत्रेण
vidhyaparādhaprāyaścittasūtreṇa
|
विध्यपराधप्रायश्चित्तसूत्राभ्याम्
vidhyaparādhaprāyaścittasūtrābhyām
|
विध्यपराधप्रायश्चित्तसूत्रैः
vidhyaparādhaprāyaścittasūtraiḥ
|
Dative |
विध्यपराधप्रायश्चित्तसूत्राय
vidhyaparādhaprāyaścittasūtrāya
|
विध्यपराधप्रायश्चित्तसूत्राभ्याम्
vidhyaparādhaprāyaścittasūtrābhyām
|
विध्यपराधप्रायश्चित्तसूत्रेभ्यः
vidhyaparādhaprāyaścittasūtrebhyaḥ
|
Ablative |
विध्यपराधप्रायश्चित्तसूत्रात्
vidhyaparādhaprāyaścittasūtrāt
|
विध्यपराधप्रायश्चित्तसूत्राभ्याम्
vidhyaparādhaprāyaścittasūtrābhyām
|
विध्यपराधप्रायश्चित्तसूत्रेभ्यः
vidhyaparādhaprāyaścittasūtrebhyaḥ
|
Genitive |
विध्यपराधप्रायश्चित्तसूत्रस्य
vidhyaparādhaprāyaścittasūtrasya
|
विध्यपराधप्रायश्चित्तसूत्रयोः
vidhyaparādhaprāyaścittasūtrayoḥ
|
विध्यपराधप्रायश्चित्तसूत्राणाम्
vidhyaparādhaprāyaścittasūtrāṇām
|
Locative |
विध्यपराधप्रायश्चित्तसूत्रे
vidhyaparādhaprāyaścittasūtre
|
विध्यपराधप्रायश्चित्तसूत्रयोः
vidhyaparādhaprāyaścittasūtrayoḥ
|
विध्यपराधप्रायश्चित्तसूत्रेषु
vidhyaparādhaprāyaścittasūtreṣu
|