| Singular | Dual | Plural |
Nominativo |
विध्यपराधप्रायश्चित्तसूत्रम्
vidhyaparādhaprāyaścittasūtram
|
विध्यपराधप्रायश्चित्तसूत्रे
vidhyaparādhaprāyaścittasūtre
|
विध्यपराधप्रायश्चित्तसूत्राणि
vidhyaparādhaprāyaścittasūtrāṇi
|
Vocativo |
विध्यपराधप्रायश्चित्तसूत्र
vidhyaparādhaprāyaścittasūtra
|
विध्यपराधप्रायश्चित्तसूत्रे
vidhyaparādhaprāyaścittasūtre
|
विध्यपराधप्रायश्चित्तसूत्राणि
vidhyaparādhaprāyaścittasūtrāṇi
|
Acusativo |
विध्यपराधप्रायश्चित्तसूत्रम्
vidhyaparādhaprāyaścittasūtram
|
विध्यपराधप्रायश्चित्तसूत्रे
vidhyaparādhaprāyaścittasūtre
|
विध्यपराधप्रायश्चित्तसूत्राणि
vidhyaparādhaprāyaścittasūtrāṇi
|
Instrumental |
विध्यपराधप्रायश्चित्तसूत्रेण
vidhyaparādhaprāyaścittasūtreṇa
|
विध्यपराधप्रायश्चित्तसूत्राभ्याम्
vidhyaparādhaprāyaścittasūtrābhyām
|
विध्यपराधप्रायश्चित्तसूत्रैः
vidhyaparādhaprāyaścittasūtraiḥ
|
Dativo |
विध्यपराधप्रायश्चित्तसूत्राय
vidhyaparādhaprāyaścittasūtrāya
|
विध्यपराधप्रायश्चित्तसूत्राभ्याम्
vidhyaparādhaprāyaścittasūtrābhyām
|
विध्यपराधप्रायश्चित्तसूत्रेभ्यः
vidhyaparādhaprāyaścittasūtrebhyaḥ
|
Ablativo |
विध्यपराधप्रायश्चित्तसूत्रात्
vidhyaparādhaprāyaścittasūtrāt
|
विध्यपराधप्रायश्चित्तसूत्राभ्याम्
vidhyaparādhaprāyaścittasūtrābhyām
|
विध्यपराधप्रायश्चित्तसूत्रेभ्यः
vidhyaparādhaprāyaścittasūtrebhyaḥ
|
Genitivo |
विध्यपराधप्रायश्चित्तसूत्रस्य
vidhyaparādhaprāyaścittasūtrasya
|
विध्यपराधप्रायश्चित्तसूत्रयोः
vidhyaparādhaprāyaścittasūtrayoḥ
|
विध्यपराधप्रायश्चित्तसूत्राणाम्
vidhyaparādhaprāyaścittasūtrāṇām
|
Locativo |
विध्यपराधप्रायश्चित्तसूत्रे
vidhyaparādhaprāyaścittasūtre
|
विध्यपराधप्रायश्चित्तसूत्रयोः
vidhyaparādhaprāyaścittasūtrayoḥ
|
विध्यपराधप्रायश्चित्तसूत्रेषु
vidhyaparādhaprāyaścittasūtreṣu
|