| Singular | Dual | Plural |
Nominative |
विध्यलंकारः
vidhyalaṁkāraḥ
|
विध्यलंकारौ
vidhyalaṁkārau
|
विध्यलंकाराः
vidhyalaṁkārāḥ
|
Vocative |
विध्यलंकार
vidhyalaṁkāra
|
विध्यलंकारौ
vidhyalaṁkārau
|
विध्यलंकाराः
vidhyalaṁkārāḥ
|
Accusative |
विध्यलंकारम्
vidhyalaṁkāram
|
विध्यलंकारौ
vidhyalaṁkārau
|
विध्यलंकारान्
vidhyalaṁkārān
|
Instrumental |
विध्यलंकारेण
vidhyalaṁkāreṇa
|
विध्यलंकाराभ्याम्
vidhyalaṁkārābhyām
|
विध्यलंकारैः
vidhyalaṁkāraiḥ
|
Dative |
विध्यलंकाराय
vidhyalaṁkārāya
|
विध्यलंकाराभ्याम्
vidhyalaṁkārābhyām
|
विध्यलंकारेभ्यः
vidhyalaṁkārebhyaḥ
|
Ablative |
विध्यलंकारात्
vidhyalaṁkārāt
|
विध्यलंकाराभ्याम्
vidhyalaṁkārābhyām
|
विध्यलंकारेभ्यः
vidhyalaṁkārebhyaḥ
|
Genitive |
विध्यलंकारस्य
vidhyalaṁkārasya
|
विध्यलंकारयोः
vidhyalaṁkārayoḥ
|
विध्यलंकाराणाम्
vidhyalaṁkārāṇām
|
Locative |
विध्यलंकारे
vidhyalaṁkāre
|
विध्यलंकारयोः
vidhyalaṁkārayoḥ
|
विध्यलंकारेषु
vidhyalaṁkāreṣu
|