Sanskrit tools

Sanskrit declension


Declension of विध्यलंकार vidhyalaṁkāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विध्यलंकारः vidhyalaṁkāraḥ
विध्यलंकारौ vidhyalaṁkārau
विध्यलंकाराः vidhyalaṁkārāḥ
Vocative विध्यलंकार vidhyalaṁkāra
विध्यलंकारौ vidhyalaṁkārau
विध्यलंकाराः vidhyalaṁkārāḥ
Accusative विध्यलंकारम् vidhyalaṁkāram
विध्यलंकारौ vidhyalaṁkārau
विध्यलंकारान् vidhyalaṁkārān
Instrumental विध्यलंकारेण vidhyalaṁkāreṇa
विध्यलंकाराभ्याम् vidhyalaṁkārābhyām
विध्यलंकारैः vidhyalaṁkāraiḥ
Dative विध्यलंकाराय vidhyalaṁkārāya
विध्यलंकाराभ्याम् vidhyalaṁkārābhyām
विध्यलंकारेभ्यः vidhyalaṁkārebhyaḥ
Ablative विध्यलंकारात् vidhyalaṁkārāt
विध्यलंकाराभ्याम् vidhyalaṁkārābhyām
विध्यलंकारेभ्यः vidhyalaṁkārebhyaḥ
Genitive विध्यलंकारस्य vidhyalaṁkārasya
विध्यलंकारयोः vidhyalaṁkārayoḥ
विध्यलंकाराणाम् vidhyalaṁkārāṇām
Locative विध्यलंकारे vidhyalaṁkāre
विध्यलंकारयोः vidhyalaṁkārayoḥ
विध्यलंकारेषु vidhyalaṁkāreṣu