| Singular | Dual | Plural |
Nominativo |
विध्यलंकारः
vidhyalaṁkāraḥ
|
विध्यलंकारौ
vidhyalaṁkārau
|
विध्यलंकाराः
vidhyalaṁkārāḥ
|
Vocativo |
विध्यलंकार
vidhyalaṁkāra
|
विध्यलंकारौ
vidhyalaṁkārau
|
विध्यलंकाराः
vidhyalaṁkārāḥ
|
Acusativo |
विध्यलंकारम्
vidhyalaṁkāram
|
विध्यलंकारौ
vidhyalaṁkārau
|
विध्यलंकारान्
vidhyalaṁkārān
|
Instrumental |
विध्यलंकारेण
vidhyalaṁkāreṇa
|
विध्यलंकाराभ्याम्
vidhyalaṁkārābhyām
|
विध्यलंकारैः
vidhyalaṁkāraiḥ
|
Dativo |
विध्यलंकाराय
vidhyalaṁkārāya
|
विध्यलंकाराभ्याम्
vidhyalaṁkārābhyām
|
विध्यलंकारेभ्यः
vidhyalaṁkārebhyaḥ
|
Ablativo |
विध्यलंकारात्
vidhyalaṁkārāt
|
विध्यलंकाराभ्याम्
vidhyalaṁkārābhyām
|
विध्यलंकारेभ्यः
vidhyalaṁkārebhyaḥ
|
Genitivo |
विध्यलंकारस्य
vidhyalaṁkārasya
|
विध्यलंकारयोः
vidhyalaṁkārayoḥ
|
विध्यलंकाराणाम्
vidhyalaṁkārāṇām
|
Locativo |
विध्यलंकारे
vidhyalaṁkāre
|
विध्यलंकारयोः
vidhyalaṁkārayoḥ
|
विध्यलंकारेषु
vidhyalaṁkāreṣu
|