Herramientas de sánscrito

Declinación del sánscrito


Declinación de विध्यलंकार vidhyalaṁkāra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विध्यलंकारः vidhyalaṁkāraḥ
विध्यलंकारौ vidhyalaṁkārau
विध्यलंकाराः vidhyalaṁkārāḥ
Vocativo विध्यलंकार vidhyalaṁkāra
विध्यलंकारौ vidhyalaṁkārau
विध्यलंकाराः vidhyalaṁkārāḥ
Acusativo विध्यलंकारम् vidhyalaṁkāram
विध्यलंकारौ vidhyalaṁkārau
विध्यलंकारान् vidhyalaṁkārān
Instrumental विध्यलंकारेण vidhyalaṁkāreṇa
विध्यलंकाराभ्याम् vidhyalaṁkārābhyām
विध्यलंकारैः vidhyalaṁkāraiḥ
Dativo विध्यलंकाराय vidhyalaṁkārāya
विध्यलंकाराभ्याम् vidhyalaṁkārābhyām
विध्यलंकारेभ्यः vidhyalaṁkārebhyaḥ
Ablativo विध्यलंकारात् vidhyalaṁkārāt
विध्यलंकाराभ्याम् vidhyalaṁkārābhyām
विध्यलंकारेभ्यः vidhyalaṁkārebhyaḥ
Genitivo विध्यलंकारस्य vidhyalaṁkārasya
विध्यलंकारयोः vidhyalaṁkārayoḥ
विध्यलंकाराणाम् vidhyalaṁkārāṇām
Locativo विध्यलंकारे vidhyalaṁkāre
विध्यलंकारयोः vidhyalaṁkārayoḥ
विध्यलंकारेषु vidhyalaṁkāreṣu