| Singular | Dual | Plural |
Nominative |
विध्यात्मकम्
vidhyātmakam
|
विध्यात्मके
vidhyātmake
|
विध्यात्मकानि
vidhyātmakāni
|
Vocative |
विध्यात्मक
vidhyātmaka
|
विध्यात्मके
vidhyātmake
|
विध्यात्मकानि
vidhyātmakāni
|
Accusative |
विध्यात्मकम्
vidhyātmakam
|
विध्यात्मके
vidhyātmake
|
विध्यात्मकानि
vidhyātmakāni
|
Instrumental |
विध्यात्मकेन
vidhyātmakena
|
विध्यात्मकाभ्याम्
vidhyātmakābhyām
|
विध्यात्मकैः
vidhyātmakaiḥ
|
Dative |
विध्यात्मकाय
vidhyātmakāya
|
विध्यात्मकाभ्याम्
vidhyātmakābhyām
|
विध्यात्मकेभ्यः
vidhyātmakebhyaḥ
|
Ablative |
विध्यात्मकात्
vidhyātmakāt
|
विध्यात्मकाभ्याम्
vidhyātmakābhyām
|
विध्यात्मकेभ्यः
vidhyātmakebhyaḥ
|
Genitive |
विध्यात्मकस्य
vidhyātmakasya
|
विध्यात्मकयोः
vidhyātmakayoḥ
|
विध्यात्मकानाम्
vidhyātmakānām
|
Locative |
विध्यात्मके
vidhyātmake
|
विध्यात्मकयोः
vidhyātmakayoḥ
|
विध्यात्मकेषु
vidhyātmakeṣu
|