| Singular | Dual | Plural |
Nominativo |
विध्यात्मकम्
vidhyātmakam
|
विध्यात्मके
vidhyātmake
|
विध्यात्मकानि
vidhyātmakāni
|
Vocativo |
विध्यात्मक
vidhyātmaka
|
विध्यात्मके
vidhyātmake
|
विध्यात्मकानि
vidhyātmakāni
|
Acusativo |
विध्यात्मकम्
vidhyātmakam
|
विध्यात्मके
vidhyātmake
|
विध्यात्मकानि
vidhyātmakāni
|
Instrumental |
विध्यात्मकेन
vidhyātmakena
|
विध्यात्मकाभ्याम्
vidhyātmakābhyām
|
विध्यात्मकैः
vidhyātmakaiḥ
|
Dativo |
विध्यात्मकाय
vidhyātmakāya
|
विध्यात्मकाभ्याम्
vidhyātmakābhyām
|
विध्यात्मकेभ्यः
vidhyātmakebhyaḥ
|
Ablativo |
विध्यात्मकात्
vidhyātmakāt
|
विध्यात्मकाभ्याम्
vidhyātmakābhyām
|
विध्यात्मकेभ्यः
vidhyātmakebhyaḥ
|
Genitivo |
विध्यात्मकस्य
vidhyātmakasya
|
विध्यात्मकयोः
vidhyātmakayoḥ
|
विध्यात्मकानाम्
vidhyātmakānām
|
Locativo |
विध्यात्मके
vidhyātmake
|
विध्यात्मकयोः
vidhyātmakayoḥ
|
विध्यात्मकेषु
vidhyātmakeṣu
|