Sanskrit tools

Sanskrit declension


Declension of विधावित vidhāvita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधावितः vidhāvitaḥ
विधावितौ vidhāvitau
विधाविताः vidhāvitāḥ
Vocative विधावित vidhāvita
विधावितौ vidhāvitau
विधाविताः vidhāvitāḥ
Accusative विधावितम् vidhāvitam
विधावितौ vidhāvitau
विधावितान् vidhāvitān
Instrumental विधावितेन vidhāvitena
विधाविताभ्याम् vidhāvitābhyām
विधावितैः vidhāvitaiḥ
Dative विधाविताय vidhāvitāya
विधाविताभ्याम् vidhāvitābhyām
विधावितेभ्यः vidhāvitebhyaḥ
Ablative विधावितात् vidhāvitāt
विधाविताभ्याम् vidhāvitābhyām
विधावितेभ्यः vidhāvitebhyaḥ
Genitive विधावितस्य vidhāvitasya
विधावितयोः vidhāvitayoḥ
विधावितानाम् vidhāvitānām
Locative विधाविते vidhāvite
विधावितयोः vidhāvitayoḥ
विधावितेषु vidhāviteṣu