| Singular | Dual | Plural |
Nominativo |
विधावितः
vidhāvitaḥ
|
विधावितौ
vidhāvitau
|
विधाविताः
vidhāvitāḥ
|
Vocativo |
विधावित
vidhāvita
|
विधावितौ
vidhāvitau
|
विधाविताः
vidhāvitāḥ
|
Acusativo |
विधावितम्
vidhāvitam
|
विधावितौ
vidhāvitau
|
विधावितान्
vidhāvitān
|
Instrumental |
विधावितेन
vidhāvitena
|
विधाविताभ्याम्
vidhāvitābhyām
|
विधावितैः
vidhāvitaiḥ
|
Dativo |
विधाविताय
vidhāvitāya
|
विधाविताभ्याम्
vidhāvitābhyām
|
विधावितेभ्यः
vidhāvitebhyaḥ
|
Ablativo |
विधावितात्
vidhāvitāt
|
विधाविताभ्याम्
vidhāvitābhyām
|
विधावितेभ्यः
vidhāvitebhyaḥ
|
Genitivo |
विधावितस्य
vidhāvitasya
|
विधावितयोः
vidhāvitayoḥ
|
विधावितानाम्
vidhāvitānām
|
Locativo |
विधाविते
vidhāvite
|
विधावितयोः
vidhāvitayoḥ
|
विधावितेषु
vidhāviteṣu
|