Sanskrit tools

Sanskrit declension


Declension of विधाविता vidhāvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधाविता vidhāvitā
विधाविते vidhāvite
विधाविताः vidhāvitāḥ
Vocative विधाविते vidhāvite
विधाविते vidhāvite
विधाविताः vidhāvitāḥ
Accusative विधाविताम् vidhāvitām
विधाविते vidhāvite
विधाविताः vidhāvitāḥ
Instrumental विधावितया vidhāvitayā
विधाविताभ्याम् vidhāvitābhyām
विधाविताभिः vidhāvitābhiḥ
Dative विधावितायै vidhāvitāyai
विधाविताभ्याम् vidhāvitābhyām
विधाविताभ्यः vidhāvitābhyaḥ
Ablative विधावितायाः vidhāvitāyāḥ
विधाविताभ्याम् vidhāvitābhyām
विधाविताभ्यः vidhāvitābhyaḥ
Genitive विधावितायाः vidhāvitāyāḥ
विधावितयोः vidhāvitayoḥ
विधावितानाम् vidhāvitānām
Locative विधावितायाम् vidhāvitāyām
विधावितयोः vidhāvitayoḥ
विधावितासु vidhāvitāsu