| Singular | Dual | Plural |
Nominative |
विधाविता
vidhāvitā
|
विधाविते
vidhāvite
|
विधाविताः
vidhāvitāḥ
|
Vocative |
विधाविते
vidhāvite
|
विधाविते
vidhāvite
|
विधाविताः
vidhāvitāḥ
|
Accusative |
विधाविताम्
vidhāvitām
|
विधाविते
vidhāvite
|
विधाविताः
vidhāvitāḥ
|
Instrumental |
विधावितया
vidhāvitayā
|
विधाविताभ्याम्
vidhāvitābhyām
|
विधाविताभिः
vidhāvitābhiḥ
|
Dative |
विधावितायै
vidhāvitāyai
|
विधाविताभ्याम्
vidhāvitābhyām
|
विधाविताभ्यः
vidhāvitābhyaḥ
|
Ablative |
विधावितायाः
vidhāvitāyāḥ
|
विधाविताभ्याम्
vidhāvitābhyām
|
विधाविताभ्यः
vidhāvitābhyaḥ
|
Genitive |
विधावितायाः
vidhāvitāyāḥ
|
विधावितयोः
vidhāvitayoḥ
|
विधावितानाम्
vidhāvitānām
|
Locative |
विधावितायाम्
vidhāvitāyām
|
विधावितयोः
vidhāvitayoḥ
|
विधावितासु
vidhāvitāsu
|