| Singular | Dual | Plural |
Nominativo |
विधाविता
vidhāvitā
|
विधाविते
vidhāvite
|
विधाविताः
vidhāvitāḥ
|
Vocativo |
विधाविते
vidhāvite
|
विधाविते
vidhāvite
|
विधाविताः
vidhāvitāḥ
|
Acusativo |
विधाविताम्
vidhāvitām
|
विधाविते
vidhāvite
|
विधाविताः
vidhāvitāḥ
|
Instrumental |
विधावितया
vidhāvitayā
|
विधाविताभ्याम्
vidhāvitābhyām
|
विधाविताभिः
vidhāvitābhiḥ
|
Dativo |
विधावितायै
vidhāvitāyai
|
विधाविताभ्याम्
vidhāvitābhyām
|
विधाविताभ्यः
vidhāvitābhyaḥ
|
Ablativo |
विधावितायाः
vidhāvitāyāḥ
|
विधाविताभ्याम्
vidhāvitābhyām
|
विधाविताभ्यः
vidhāvitābhyaḥ
|
Genitivo |
विधावितायाः
vidhāvitāyāḥ
|
विधावितयोः
vidhāvitayoḥ
|
विधावितानाम्
vidhāvitānām
|
Locativo |
विधावितायाम्
vidhāvitāyām
|
विधावितयोः
vidhāvitayoḥ
|
विधावितासु
vidhāvitāsu
|