Sanskrit tools

Sanskrit declension


Declension of विधौत vidhauta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधौतः vidhautaḥ
विधौतौ vidhautau
विधौताः vidhautāḥ
Vocative विधौत vidhauta
विधौतौ vidhautau
विधौताः vidhautāḥ
Accusative विधौतम् vidhautam
विधौतौ vidhautau
विधौतान् vidhautān
Instrumental विधौतेन vidhautena
विधौताभ्याम् vidhautābhyām
विधौतैः vidhautaiḥ
Dative विधौताय vidhautāya
विधौताभ्याम् vidhautābhyām
विधौतेभ्यः vidhautebhyaḥ
Ablative विधौतात् vidhautāt
विधौताभ्याम् vidhautābhyām
विधौतेभ्यः vidhautebhyaḥ
Genitive विधौतस्य vidhautasya
विधौतयोः vidhautayoḥ
विधौतानाम् vidhautānām
Locative विधौते vidhaute
विधौतयोः vidhautayoḥ
विधौतेषु vidhauteṣu