Singular | Dual | Plural | |
Nominativo |
विधौतः
vidhautaḥ |
विधौतौ
vidhautau |
विधौताः
vidhautāḥ |
Vocativo |
विधौत
vidhauta |
विधौतौ
vidhautau |
विधौताः
vidhautāḥ |
Acusativo |
विधौतम्
vidhautam |
विधौतौ
vidhautau |
विधौतान्
vidhautān |
Instrumental |
विधौतेन
vidhautena |
विधौताभ्याम्
vidhautābhyām |
विधौतैः
vidhautaiḥ |
Dativo |
विधौताय
vidhautāya |
विधौताभ्याम्
vidhautābhyām |
विधौतेभ्यः
vidhautebhyaḥ |
Ablativo |
विधौतात्
vidhautāt |
विधौताभ्याम्
vidhautābhyām |
विधौतेभ्यः
vidhautebhyaḥ |
Genitivo |
विधौतस्य
vidhautasya |
विधौतयोः
vidhautayoḥ |
विधौतानाम्
vidhautānām |
Locativo |
विधौते
vidhaute |
विधौतयोः
vidhautayoḥ |
विधौतेषु
vidhauteṣu |