Sanskrit tools

Sanskrit declension


Declension of विधौता vidhautā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधौता vidhautā
विधौते vidhaute
विधौताः vidhautāḥ
Vocative विधौते vidhaute
विधौते vidhaute
विधौताः vidhautāḥ
Accusative विधौताम् vidhautām
विधौते vidhaute
विधौताः vidhautāḥ
Instrumental विधौतया vidhautayā
विधौताभ्याम् vidhautābhyām
विधौताभिः vidhautābhiḥ
Dative विधौतायै vidhautāyai
विधौताभ्याम् vidhautābhyām
विधौताभ्यः vidhautābhyaḥ
Ablative विधौतायाः vidhautāyāḥ
विधौताभ्याम् vidhautābhyām
विधौताभ्यः vidhautābhyaḥ
Genitive विधौतायाः vidhautāyāḥ
विधौतयोः vidhautayoḥ
विधौतानाम् vidhautānām
Locative विधौतायाम् vidhautāyām
विधौतयोः vidhautayoḥ
विधौतासु vidhautāsu