Singular | Dual | Plural | |
Nominative |
विधौता
vidhautā |
विधौते
vidhaute |
विधौताः
vidhautāḥ |
Vocative |
विधौते
vidhaute |
विधौते
vidhaute |
विधौताः
vidhautāḥ |
Accusative |
विधौताम्
vidhautām |
विधौते
vidhaute |
विधौताः
vidhautāḥ |
Instrumental |
विधौतया
vidhautayā |
विधौताभ्याम्
vidhautābhyām |
विधौताभिः
vidhautābhiḥ |
Dative |
विधौतायै
vidhautāyai |
विधौताभ्याम्
vidhautābhyām |
विधौताभ्यः
vidhautābhyaḥ |
Ablative |
विधौतायाः
vidhautāyāḥ |
विधौताभ्याम्
vidhautābhyām |
विधौताभ्यः
vidhautābhyaḥ |
Genitive |
विधौतायाः
vidhautāyāḥ |
विधौतयोः
vidhautayoḥ |
विधौतानाम्
vidhautānām |
Locative |
विधौतायाम्
vidhautāyām |
विधौतयोः
vidhautayoḥ |
विधौतासु
vidhautāsu |