Singular | Dual | Plural | |
Nominativo |
विधौता
vidhautā |
विधौते
vidhaute |
विधौताः
vidhautāḥ |
Vocativo |
विधौते
vidhaute |
विधौते
vidhaute |
विधौताः
vidhautāḥ |
Acusativo |
विधौताम्
vidhautām |
विधौते
vidhaute |
विधौताः
vidhautāḥ |
Instrumental |
विधौतया
vidhautayā |
विधौताभ्याम्
vidhautābhyām |
विधौताभिः
vidhautābhiḥ |
Dativo |
विधौतायै
vidhautāyai |
विधौताभ्याम्
vidhautābhyām |
विधौताभ्यः
vidhautābhyaḥ |
Ablativo |
विधौतायाः
vidhautāyāḥ |
विधौताभ्याम्
vidhautābhyām |
विधौताभ्यः
vidhautābhyaḥ |
Genitivo |
विधौतायाः
vidhautāyāḥ |
विधौतयोः
vidhautayoḥ |
विधौतानाम्
vidhautānām |
Locativo |
विधौतायाम्
vidhautāyām |
विधौतयोः
vidhautayoḥ |
विधौतासु
vidhautāsu |