Sanskrit tools

Sanskrit declension


Declension of विधु vidhu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधु vidhu
विधुनी vidhunī
विधूनि vidhūni
Vocative विधो vidho
विधु vidhu
विधुनी vidhunī
विधूनि vidhūni
Accusative विधु vidhu
विधुनी vidhunī
विधूनि vidhūni
Instrumental विधुना vidhunā
विधुभ्याम् vidhubhyām
विधुभिः vidhubhiḥ
Dative विधुने vidhune
विधुभ्याम् vidhubhyām
विधुभ्यः vidhubhyaḥ
Ablative विधुनः vidhunaḥ
विधुभ्याम् vidhubhyām
विधुभ्यः vidhubhyaḥ
Genitive विधुनः vidhunaḥ
विधुनोः vidhunoḥ
विधूनाम् vidhūnām
Locative विधुनि vidhuni
विधुनोः vidhunoḥ
विधुषु vidhuṣu