Singular | Dual | Plural | |
Nominative |
विधु
vidhu |
विधुनी
vidhunī |
विधूनि
vidhūni |
Vocative |
विधो
vidho विधु vidhu |
विधुनी
vidhunī |
विधूनि
vidhūni |
Accusative |
विधु
vidhu |
विधुनी
vidhunī |
विधूनि
vidhūni |
Instrumental |
विधुना
vidhunā |
विधुभ्याम्
vidhubhyām |
विधुभिः
vidhubhiḥ |
Dative |
विधुने
vidhune |
विधुभ्याम्
vidhubhyām |
विधुभ्यः
vidhubhyaḥ |
Ablative |
विधुनः
vidhunaḥ |
विधुभ्याम्
vidhubhyām |
विधुभ्यः
vidhubhyaḥ |
Genitive |
विधुनः
vidhunaḥ |
विधुनोः
vidhunoḥ |
विधूनाम्
vidhūnām |
Locative |
विधुनि
vidhuni |
विधुनोः
vidhunoḥ |
विधुषु
vidhuṣu |