Singular | Dual | Plural | |
Nominativo |
विधु
vidhu |
विधुनी
vidhunī |
विधूनि
vidhūni |
Vocativo |
विधो
vidho विधु vidhu |
विधुनी
vidhunī |
विधूनि
vidhūni |
Acusativo |
विधु
vidhu |
विधुनी
vidhunī |
विधूनि
vidhūni |
Instrumental |
विधुना
vidhunā |
विधुभ्याम्
vidhubhyām |
विधुभिः
vidhubhiḥ |
Dativo |
विधुने
vidhune |
विधुभ्याम्
vidhubhyām |
विधुभ्यः
vidhubhyaḥ |
Ablativo |
विधुनः
vidhunaḥ |
विधुभ्याम्
vidhubhyām |
विधुभ्यः
vidhubhyaḥ |
Genitivo |
विधुनः
vidhunaḥ |
विधुनोः
vidhunoḥ |
विधूनाम्
vidhūnām |
Locativo |
विधुनि
vidhuni |
विधुनोः
vidhunoḥ |
विधुषु
vidhuṣu |