Sanskrit tools

Sanskrit declension


Declension of विधुक्रान्त vidhukrānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुक्रान्तः vidhukrāntaḥ
विधुक्रान्तौ vidhukrāntau
विधुक्रान्ताः vidhukrāntāḥ
Vocative विधुक्रान्त vidhukrānta
विधुक्रान्तौ vidhukrāntau
विधुक्रान्ताः vidhukrāntāḥ
Accusative विधुक्रान्तम् vidhukrāntam
विधुक्रान्तौ vidhukrāntau
विधुक्रान्तान् vidhukrāntān
Instrumental विधुक्रान्तेन vidhukrāntena
विधुक्रान्ताभ्याम् vidhukrāntābhyām
विधुक्रान्तैः vidhukrāntaiḥ
Dative विधुक्रान्ताय vidhukrāntāya
विधुक्रान्ताभ्याम् vidhukrāntābhyām
विधुक्रान्तेभ्यः vidhukrāntebhyaḥ
Ablative विधुक्रान्तात् vidhukrāntāt
विधुक्रान्ताभ्याम् vidhukrāntābhyām
विधुक्रान्तेभ्यः vidhukrāntebhyaḥ
Genitive विधुक्रान्तस्य vidhukrāntasya
विधुक्रान्तयोः vidhukrāntayoḥ
विधुक्रान्तानाम् vidhukrāntānām
Locative विधुक्रान्ते vidhukrānte
विधुक्रान्तयोः vidhukrāntayoḥ
विधुक्रान्तेषु vidhukrānteṣu