| Singular | Dual | Plural |
Nominative |
विधुक्रान्तः
vidhukrāntaḥ
|
विधुक्रान्तौ
vidhukrāntau
|
विधुक्रान्ताः
vidhukrāntāḥ
|
Vocative |
विधुक्रान्त
vidhukrānta
|
विधुक्रान्तौ
vidhukrāntau
|
विधुक्रान्ताः
vidhukrāntāḥ
|
Accusative |
विधुक्रान्तम्
vidhukrāntam
|
विधुक्रान्तौ
vidhukrāntau
|
विधुक्रान्तान्
vidhukrāntān
|
Instrumental |
विधुक्रान्तेन
vidhukrāntena
|
विधुक्रान्ताभ्याम्
vidhukrāntābhyām
|
विधुक्रान्तैः
vidhukrāntaiḥ
|
Dative |
विधुक्रान्ताय
vidhukrāntāya
|
विधुक्रान्ताभ्याम्
vidhukrāntābhyām
|
विधुक्रान्तेभ्यः
vidhukrāntebhyaḥ
|
Ablative |
विधुक्रान्तात्
vidhukrāntāt
|
विधुक्रान्ताभ्याम्
vidhukrāntābhyām
|
विधुक्रान्तेभ्यः
vidhukrāntebhyaḥ
|
Genitive |
विधुक्रान्तस्य
vidhukrāntasya
|
विधुक्रान्तयोः
vidhukrāntayoḥ
|
विधुक्रान्तानाम्
vidhukrāntānām
|
Locative |
विधुक्रान्ते
vidhukrānte
|
विधुक्रान्तयोः
vidhukrāntayoḥ
|
विधुक्रान्तेषु
vidhukrānteṣu
|