Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधुक्रान्त vidhukrānta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधुक्रान्तः vidhukrāntaḥ
विधुक्रान्तौ vidhukrāntau
विधुक्रान्ताः vidhukrāntāḥ
Vocativo विधुक्रान्त vidhukrānta
विधुक्रान्तौ vidhukrāntau
विधुक्रान्ताः vidhukrāntāḥ
Acusativo विधुक्रान्तम् vidhukrāntam
विधुक्रान्तौ vidhukrāntau
विधुक्रान्तान् vidhukrāntān
Instrumental विधुक्रान्तेन vidhukrāntena
विधुक्रान्ताभ्याम् vidhukrāntābhyām
विधुक्रान्तैः vidhukrāntaiḥ
Dativo विधुक्रान्ताय vidhukrāntāya
विधुक्रान्ताभ्याम् vidhukrāntābhyām
विधुक्रान्तेभ्यः vidhukrāntebhyaḥ
Ablativo विधुक्रान्तात् vidhukrāntāt
विधुक्रान्ताभ्याम् vidhukrāntābhyām
विधुक्रान्तेभ्यः vidhukrāntebhyaḥ
Genitivo विधुक्रान्तस्य vidhukrāntasya
विधुक्रान्तयोः vidhukrāntayoḥ
विधुक्रान्तानाम् vidhukrāntānām
Locativo विधुक्रान्ते vidhukrānte
विधुक्रान्तयोः vidhukrāntayoḥ
विधुक्रान्तेषु vidhukrānteṣu