Sanskrit tools

Sanskrit declension


Declension of विधुत्व vidhutva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुत्वम् vidhutvam
विधुत्वे vidhutve
विधुत्वानि vidhutvāni
Vocative विधुत्व vidhutva
विधुत्वे vidhutve
विधुत्वानि vidhutvāni
Accusative विधुत्वम् vidhutvam
विधुत्वे vidhutve
विधुत्वानि vidhutvāni
Instrumental विधुत्वेन vidhutvena
विधुत्वाभ्याम् vidhutvābhyām
विधुत्वैः vidhutvaiḥ
Dative विधुत्वाय vidhutvāya
विधुत्वाभ्याम् vidhutvābhyām
विधुत्वेभ्यः vidhutvebhyaḥ
Ablative विधुत्वात् vidhutvāt
विधुत्वाभ्याम् vidhutvābhyām
विधुत्वेभ्यः vidhutvebhyaḥ
Genitive विधुत्वस्य vidhutvasya
विधुत्वयोः vidhutvayoḥ
विधुत्वानाम् vidhutvānām
Locative विधुत्वे vidhutve
विधुत्वयोः vidhutvayoḥ
विधुत्वेषु vidhutveṣu