Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधुत्व vidhutva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधुत्वम् vidhutvam
विधुत्वे vidhutve
विधुत्वानि vidhutvāni
Vocativo विधुत्व vidhutva
विधुत्वे vidhutve
विधुत्वानि vidhutvāni
Acusativo विधुत्वम् vidhutvam
विधुत्वे vidhutve
विधुत्वानि vidhutvāni
Instrumental विधुत्वेन vidhutvena
विधुत्वाभ्याम् vidhutvābhyām
विधुत्वैः vidhutvaiḥ
Dativo विधुत्वाय vidhutvāya
विधुत्वाभ्याम् vidhutvābhyām
विधुत्वेभ्यः vidhutvebhyaḥ
Ablativo विधुत्वात् vidhutvāt
विधुत्वाभ्याम् vidhutvābhyām
विधुत्वेभ्यः vidhutvebhyaḥ
Genitivo विधुत्वस्य vidhutvasya
विधुत्वयोः vidhutvayoḥ
विधुत्वानाम् vidhutvānām
Locativo विधुत्वे vidhutve
विधुत्वयोः vidhutvayoḥ
विधुत्वेषु vidhutveṣu