| Singular | Dual | Plural |
Nominativo |
विधुत्वम्
vidhutvam
|
विधुत्वे
vidhutve
|
विधुत्वानि
vidhutvāni
|
Vocativo |
विधुत्व
vidhutva
|
विधुत्वे
vidhutve
|
विधुत्वानि
vidhutvāni
|
Acusativo |
विधुत्वम्
vidhutvam
|
विधुत्वे
vidhutve
|
विधुत्वानि
vidhutvāni
|
Instrumental |
विधुत्वेन
vidhutvena
|
विधुत्वाभ्याम्
vidhutvābhyām
|
विधुत्वैः
vidhutvaiḥ
|
Dativo |
विधुत्वाय
vidhutvāya
|
विधुत्वाभ्याम्
vidhutvābhyām
|
विधुत्वेभ्यः
vidhutvebhyaḥ
|
Ablativo |
विधुत्वात्
vidhutvāt
|
विधुत्वाभ्याम्
vidhutvābhyām
|
विधुत्वेभ्यः
vidhutvebhyaḥ
|
Genitivo |
विधुत्वस्य
vidhutvasya
|
विधुत्वयोः
vidhutvayoḥ
|
विधुत्वानाम्
vidhutvānām
|
Locativo |
विधुत्वे
vidhutve
|
विधुत्वयोः
vidhutvayoḥ
|
विधुत्वेषु
vidhutveṣu
|