Sanskrit tools

Sanskrit declension


Declension of विधुपञ्जर vidhupañjara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुपञ्जरः vidhupañjaraḥ
विधुपञ्जरौ vidhupañjarau
विधुपञ्जराः vidhupañjarāḥ
Vocative विधुपञ्जर vidhupañjara
विधुपञ्जरौ vidhupañjarau
विधुपञ्जराः vidhupañjarāḥ
Accusative विधुपञ्जरम् vidhupañjaram
विधुपञ्जरौ vidhupañjarau
विधुपञ्जरान् vidhupañjarān
Instrumental विधुपञ्जरेण vidhupañjareṇa
विधुपञ्जराभ्याम् vidhupañjarābhyām
विधुपञ्जरैः vidhupañjaraiḥ
Dative विधुपञ्जराय vidhupañjarāya
विधुपञ्जराभ्याम् vidhupañjarābhyām
विधुपञ्जरेभ्यः vidhupañjarebhyaḥ
Ablative विधुपञ्जरात् vidhupañjarāt
विधुपञ्जराभ्याम् vidhupañjarābhyām
विधुपञ्जरेभ्यः vidhupañjarebhyaḥ
Genitive विधुपञ्जरस्य vidhupañjarasya
विधुपञ्जरयोः vidhupañjarayoḥ
विधुपञ्जराणाम् vidhupañjarāṇām
Locative विधुपञ्जरे vidhupañjare
विधुपञ्जरयोः vidhupañjarayoḥ
विधुपञ्जरेषु vidhupañjareṣu