| Singular | Dual | Plural |
Nominative |
विधुपञ्जरः
vidhupañjaraḥ
|
विधुपञ्जरौ
vidhupañjarau
|
विधुपञ्जराः
vidhupañjarāḥ
|
Vocative |
विधुपञ्जर
vidhupañjara
|
विधुपञ्जरौ
vidhupañjarau
|
विधुपञ्जराः
vidhupañjarāḥ
|
Accusative |
विधुपञ्जरम्
vidhupañjaram
|
विधुपञ्जरौ
vidhupañjarau
|
विधुपञ्जरान्
vidhupañjarān
|
Instrumental |
विधुपञ्जरेण
vidhupañjareṇa
|
विधुपञ्जराभ्याम्
vidhupañjarābhyām
|
विधुपञ्जरैः
vidhupañjaraiḥ
|
Dative |
विधुपञ्जराय
vidhupañjarāya
|
विधुपञ्जराभ्याम्
vidhupañjarābhyām
|
विधुपञ्जरेभ्यः
vidhupañjarebhyaḥ
|
Ablative |
विधुपञ्जरात्
vidhupañjarāt
|
विधुपञ्जराभ्याम्
vidhupañjarābhyām
|
विधुपञ्जरेभ्यः
vidhupañjarebhyaḥ
|
Genitive |
विधुपञ्जरस्य
vidhupañjarasya
|
विधुपञ्जरयोः
vidhupañjarayoḥ
|
विधुपञ्जराणाम्
vidhupañjarāṇām
|
Locative |
विधुपञ्जरे
vidhupañjare
|
विधुपञ्जरयोः
vidhupañjarayoḥ
|
विधुपञ्जरेषु
vidhupañjareṣu
|