Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधुपञ्जर vidhupañjara, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधुपञ्जरः vidhupañjaraḥ
विधुपञ्जरौ vidhupañjarau
विधुपञ्जराः vidhupañjarāḥ
Vocativo विधुपञ्जर vidhupañjara
विधुपञ्जरौ vidhupañjarau
विधुपञ्जराः vidhupañjarāḥ
Acusativo विधुपञ्जरम् vidhupañjaram
विधुपञ्जरौ vidhupañjarau
विधुपञ्जरान् vidhupañjarān
Instrumental विधुपञ्जरेण vidhupañjareṇa
विधुपञ्जराभ्याम् vidhupañjarābhyām
विधुपञ्जरैः vidhupañjaraiḥ
Dativo विधुपञ्जराय vidhupañjarāya
विधुपञ्जराभ्याम् vidhupañjarābhyām
विधुपञ्जरेभ्यः vidhupañjarebhyaḥ
Ablativo विधुपञ्जरात् vidhupañjarāt
विधुपञ्जराभ्याम् vidhupañjarābhyām
विधुपञ्जरेभ्यः vidhupañjarebhyaḥ
Genitivo विधुपञ्जरस्य vidhupañjarasya
विधुपञ्जरयोः vidhupañjarayoḥ
विधुपञ्जराणाम् vidhupañjarāṇām
Locativo विधुपञ्जरे vidhupañjare
विधुपञ्जरयोः vidhupañjarayoḥ
विधुपञ्जरेषु vidhupañjareṣu