| Singular | Dual | Plural |
Nominative |
विधुपरिध्वंसः
vidhuparidhvaṁsaḥ
|
विधुपरिध्वंसौ
vidhuparidhvaṁsau
|
विधुपरिध्वंसाः
vidhuparidhvaṁsāḥ
|
Vocative |
विधुपरिध्वंस
vidhuparidhvaṁsa
|
विधुपरिध्वंसौ
vidhuparidhvaṁsau
|
विधुपरिध्वंसाः
vidhuparidhvaṁsāḥ
|
Accusative |
विधुपरिध्वंसम्
vidhuparidhvaṁsam
|
विधुपरिध्वंसौ
vidhuparidhvaṁsau
|
विधुपरिध्वंसान्
vidhuparidhvaṁsān
|
Instrumental |
विधुपरिध्वंसेन
vidhuparidhvaṁsena
|
विधुपरिध्वंसाभ्याम्
vidhuparidhvaṁsābhyām
|
विधुपरिध्वंसैः
vidhuparidhvaṁsaiḥ
|
Dative |
विधुपरिध्वंसाय
vidhuparidhvaṁsāya
|
विधुपरिध्वंसाभ्याम्
vidhuparidhvaṁsābhyām
|
विधुपरिध्वंसेभ्यः
vidhuparidhvaṁsebhyaḥ
|
Ablative |
विधुपरिध्वंसात्
vidhuparidhvaṁsāt
|
विधुपरिध्वंसाभ्याम्
vidhuparidhvaṁsābhyām
|
विधुपरिध्वंसेभ्यः
vidhuparidhvaṁsebhyaḥ
|
Genitive |
विधुपरिध्वंसस्य
vidhuparidhvaṁsasya
|
विधुपरिध्वंसयोः
vidhuparidhvaṁsayoḥ
|
विधुपरिध्वंसानाम्
vidhuparidhvaṁsānām
|
Locative |
विधुपरिध्वंसे
vidhuparidhvaṁse
|
विधुपरिध्वंसयोः
vidhuparidhvaṁsayoḥ
|
विधुपरिध्वंसेषु
vidhuparidhvaṁseṣu
|