| Singular | Dual | Plural |
Nominativo |
विधुपरिध्वंसः
vidhuparidhvaṁsaḥ
|
विधुपरिध्वंसौ
vidhuparidhvaṁsau
|
विधुपरिध्वंसाः
vidhuparidhvaṁsāḥ
|
Vocativo |
विधुपरिध्वंस
vidhuparidhvaṁsa
|
विधुपरिध्वंसौ
vidhuparidhvaṁsau
|
विधुपरिध्वंसाः
vidhuparidhvaṁsāḥ
|
Acusativo |
विधुपरिध्वंसम्
vidhuparidhvaṁsam
|
विधुपरिध्वंसौ
vidhuparidhvaṁsau
|
विधुपरिध्वंसान्
vidhuparidhvaṁsān
|
Instrumental |
विधुपरिध्वंसेन
vidhuparidhvaṁsena
|
विधुपरिध्वंसाभ्याम्
vidhuparidhvaṁsābhyām
|
विधुपरिध्वंसैः
vidhuparidhvaṁsaiḥ
|
Dativo |
विधुपरिध्वंसाय
vidhuparidhvaṁsāya
|
विधुपरिध्वंसाभ्याम्
vidhuparidhvaṁsābhyām
|
विधुपरिध्वंसेभ्यः
vidhuparidhvaṁsebhyaḥ
|
Ablativo |
विधुपरिध्वंसात्
vidhuparidhvaṁsāt
|
विधुपरिध्वंसाभ्याम्
vidhuparidhvaṁsābhyām
|
विधुपरिध्वंसेभ्यः
vidhuparidhvaṁsebhyaḥ
|
Genitivo |
विधुपरिध्वंसस्य
vidhuparidhvaṁsasya
|
विधुपरिध्वंसयोः
vidhuparidhvaṁsayoḥ
|
विधुपरिध्वंसानाम्
vidhuparidhvaṁsānām
|
Locativo |
विधुपरिध्वंसे
vidhuparidhvaṁse
|
विधुपरिध्वंसयोः
vidhuparidhvaṁsayoḥ
|
विधुपरिध्वंसेषु
vidhuparidhvaṁseṣu
|