Sanskrit tools

Sanskrit declension


Declension of विधुप्रिया vidhupriyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुप्रिया vidhupriyā
विधुप्रिये vidhupriye
विधुप्रियाः vidhupriyāḥ
Vocative विधुप्रिये vidhupriye
विधुप्रिये vidhupriye
विधुप्रियाः vidhupriyāḥ
Accusative विधुप्रियाम् vidhupriyām
विधुप्रिये vidhupriye
विधुप्रियाः vidhupriyāḥ
Instrumental विधुप्रियया vidhupriyayā
विधुप्रियाभ्याम् vidhupriyābhyām
विधुप्रियाभिः vidhupriyābhiḥ
Dative विधुप्रियायै vidhupriyāyai
विधुप्रियाभ्याम् vidhupriyābhyām
विधुप्रियाभ्यः vidhupriyābhyaḥ
Ablative विधुप्रियायाः vidhupriyāyāḥ
विधुप्रियाभ्याम् vidhupriyābhyām
विधुप्रियाभ्यः vidhupriyābhyaḥ
Genitive विधुप्रियायाः vidhupriyāyāḥ
विधुप्रिययोः vidhupriyayoḥ
विधुप्रियाणाम् vidhupriyāṇām
Locative विधुप्रियायाम् vidhupriyāyām
विधुप्रिययोः vidhupriyayoḥ
विधुप्रियासु vidhupriyāsu