| Singular | Dual | Plural |
Nominativo |
विधुप्रिया
vidhupriyā
|
विधुप्रिये
vidhupriye
|
विधुप्रियाः
vidhupriyāḥ
|
Vocativo |
विधुप्रिये
vidhupriye
|
विधुप्रिये
vidhupriye
|
विधुप्रियाः
vidhupriyāḥ
|
Acusativo |
विधुप्रियाम्
vidhupriyām
|
विधुप्रिये
vidhupriye
|
विधुप्रियाः
vidhupriyāḥ
|
Instrumental |
विधुप्रियया
vidhupriyayā
|
विधुप्रियाभ्याम्
vidhupriyābhyām
|
विधुप्रियाभिः
vidhupriyābhiḥ
|
Dativo |
विधुप्रियायै
vidhupriyāyai
|
विधुप्रियाभ्याम्
vidhupriyābhyām
|
विधुप्रियाभ्यः
vidhupriyābhyaḥ
|
Ablativo |
विधुप्रियायाः
vidhupriyāyāḥ
|
विधुप्रियाभ्याम्
vidhupriyābhyām
|
विधुप्रियाभ्यः
vidhupriyābhyaḥ
|
Genitivo |
विधुप्रियायाः
vidhupriyāyāḥ
|
विधुप्रिययोः
vidhupriyayoḥ
|
विधुप्रियाणाम्
vidhupriyāṇām
|
Locativo |
विधुप्रियायाम्
vidhupriyāyām
|
विधुप्रिययोः
vidhupriyayoḥ
|
विधुप्रियासु
vidhupriyāsu
|