| Singular | Dual | Plural |
Nominative |
विधुमण्डलम्
vidhumaṇḍalam
|
विधुमण्डले
vidhumaṇḍale
|
विधुमण्डलानि
vidhumaṇḍalāni
|
Vocative |
विधुमण्डल
vidhumaṇḍala
|
विधुमण्डले
vidhumaṇḍale
|
विधुमण्डलानि
vidhumaṇḍalāni
|
Accusative |
विधुमण्डलम्
vidhumaṇḍalam
|
विधुमण्डले
vidhumaṇḍale
|
विधुमण्डलानि
vidhumaṇḍalāni
|
Instrumental |
विधुमण्डलेन
vidhumaṇḍalena
|
विधुमण्डलाभ्याम्
vidhumaṇḍalābhyām
|
विधुमण्डलैः
vidhumaṇḍalaiḥ
|
Dative |
विधुमण्डलाय
vidhumaṇḍalāya
|
विधुमण्डलाभ्याम्
vidhumaṇḍalābhyām
|
विधुमण्डलेभ्यः
vidhumaṇḍalebhyaḥ
|
Ablative |
विधुमण्डलात्
vidhumaṇḍalāt
|
विधुमण्डलाभ्याम्
vidhumaṇḍalābhyām
|
विधुमण्डलेभ्यः
vidhumaṇḍalebhyaḥ
|
Genitive |
विधुमण्डलस्य
vidhumaṇḍalasya
|
विधुमण्डलयोः
vidhumaṇḍalayoḥ
|
विधुमण्डलानाम्
vidhumaṇḍalānām
|
Locative |
विधुमण्डले
vidhumaṇḍale
|
विधुमण्डलयोः
vidhumaṇḍalayoḥ
|
विधुमण्डलेषु
vidhumaṇḍaleṣu
|