Sanskrit tools

Sanskrit declension


Declension of विधुमण्डल vidhumaṇḍala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुमण्डलम् vidhumaṇḍalam
विधुमण्डले vidhumaṇḍale
विधुमण्डलानि vidhumaṇḍalāni
Vocative विधुमण्डल vidhumaṇḍala
विधुमण्डले vidhumaṇḍale
विधुमण्डलानि vidhumaṇḍalāni
Accusative विधुमण्डलम् vidhumaṇḍalam
विधुमण्डले vidhumaṇḍale
विधुमण्डलानि vidhumaṇḍalāni
Instrumental विधुमण्डलेन vidhumaṇḍalena
विधुमण्डलाभ्याम् vidhumaṇḍalābhyām
विधुमण्डलैः vidhumaṇḍalaiḥ
Dative विधुमण्डलाय vidhumaṇḍalāya
विधुमण्डलाभ्याम् vidhumaṇḍalābhyām
विधुमण्डलेभ्यः vidhumaṇḍalebhyaḥ
Ablative विधुमण्डलात् vidhumaṇḍalāt
विधुमण्डलाभ्याम् vidhumaṇḍalābhyām
विधुमण्डलेभ्यः vidhumaṇḍalebhyaḥ
Genitive विधुमण्डलस्य vidhumaṇḍalasya
विधुमण्डलयोः vidhumaṇḍalayoḥ
विधुमण्डलानाम् vidhumaṇḍalānām
Locative विधुमण्डले vidhumaṇḍale
विधुमण्डलयोः vidhumaṇḍalayoḥ
विधुमण्डलेषु vidhumaṇḍaleṣu