Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधुमण्डल vidhumaṇḍala, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधुमण्डलम् vidhumaṇḍalam
विधुमण्डले vidhumaṇḍale
विधुमण्डलानि vidhumaṇḍalāni
Vocativo विधुमण्डल vidhumaṇḍala
विधुमण्डले vidhumaṇḍale
विधुमण्डलानि vidhumaṇḍalāni
Acusativo विधुमण्डलम् vidhumaṇḍalam
विधुमण्डले vidhumaṇḍale
विधुमण्डलानि vidhumaṇḍalāni
Instrumental विधुमण्डलेन vidhumaṇḍalena
विधुमण्डलाभ्याम् vidhumaṇḍalābhyām
विधुमण्डलैः vidhumaṇḍalaiḥ
Dativo विधुमण्डलाय vidhumaṇḍalāya
विधुमण्डलाभ्याम् vidhumaṇḍalābhyām
विधुमण्डलेभ्यः vidhumaṇḍalebhyaḥ
Ablativo विधुमण्डलात् vidhumaṇḍalāt
विधुमण्डलाभ्याम् vidhumaṇḍalābhyām
विधुमण्डलेभ्यः vidhumaṇḍalebhyaḥ
Genitivo विधुमण्डलस्य vidhumaṇḍalasya
विधुमण्डलयोः vidhumaṇḍalayoḥ
विधुमण्डलानाम् vidhumaṇḍalānām
Locativo विधुमण्डले vidhumaṇḍale
विधुमण्डलयोः vidhumaṇḍalayoḥ
विधुमण्डलेषु vidhumaṇḍaleṣu