| Singular | Dual | Plural |
Nominativo |
विधुमण्डलम्
vidhumaṇḍalam
|
विधुमण्डले
vidhumaṇḍale
|
विधुमण्डलानि
vidhumaṇḍalāni
|
Vocativo |
विधुमण्डल
vidhumaṇḍala
|
विधुमण्डले
vidhumaṇḍale
|
विधुमण्डलानि
vidhumaṇḍalāni
|
Acusativo |
विधुमण्डलम्
vidhumaṇḍalam
|
विधुमण्डले
vidhumaṇḍale
|
विधुमण्डलानि
vidhumaṇḍalāni
|
Instrumental |
विधुमण्डलेन
vidhumaṇḍalena
|
विधुमण्डलाभ्याम्
vidhumaṇḍalābhyām
|
विधुमण्डलैः
vidhumaṇḍalaiḥ
|
Dativo |
विधुमण्डलाय
vidhumaṇḍalāya
|
विधुमण्डलाभ्याम्
vidhumaṇḍalābhyām
|
विधुमण्डलेभ्यः
vidhumaṇḍalebhyaḥ
|
Ablativo |
विधुमण्डलात्
vidhumaṇḍalāt
|
विधुमण्डलाभ्याम्
vidhumaṇḍalābhyām
|
विधुमण्डलेभ्यः
vidhumaṇḍalebhyaḥ
|
Genitivo |
विधुमण्डलस्य
vidhumaṇḍalasya
|
विधुमण्डलयोः
vidhumaṇḍalayoḥ
|
विधुमण्डलानाम्
vidhumaṇḍalānām
|
Locativo |
विधुमण्डले
vidhumaṇḍale
|
विधुमण्डलयोः
vidhumaṇḍalayoḥ
|
विधुमण्डलेषु
vidhumaṇḍaleṣu
|