Sanskrit tools

Sanskrit declension


Declension of विधुमय vidhumaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुमयम् vidhumayam
विधुमये vidhumaye
विधुमयानि vidhumayāni
Vocative विधुमय vidhumaya
विधुमये vidhumaye
विधुमयानि vidhumayāni
Accusative विधुमयम् vidhumayam
विधुमये vidhumaye
विधुमयानि vidhumayāni
Instrumental विधुमयेन vidhumayena
विधुमयाभ्याम् vidhumayābhyām
विधुमयैः vidhumayaiḥ
Dative विधुमयाय vidhumayāya
विधुमयाभ्याम् vidhumayābhyām
विधुमयेभ्यः vidhumayebhyaḥ
Ablative विधुमयात् vidhumayāt
विधुमयाभ्याम् vidhumayābhyām
विधुमयेभ्यः vidhumayebhyaḥ
Genitive विधुमयस्य vidhumayasya
विधुमययोः vidhumayayoḥ
विधुमयानाम् vidhumayānām
Locative विधुमये vidhumaye
विधुमययोः vidhumayayoḥ
विधुमयेषु vidhumayeṣu