| Singular | Dual | Plural |
Nominativo |
विधुमयम्
vidhumayam
|
विधुमये
vidhumaye
|
विधुमयानि
vidhumayāni
|
Vocativo |
विधुमय
vidhumaya
|
विधुमये
vidhumaye
|
विधुमयानि
vidhumayāni
|
Acusativo |
विधुमयम्
vidhumayam
|
विधुमये
vidhumaye
|
विधुमयानि
vidhumayāni
|
Instrumental |
विधुमयेन
vidhumayena
|
विधुमयाभ्याम्
vidhumayābhyām
|
विधुमयैः
vidhumayaiḥ
|
Dativo |
विधुमयाय
vidhumayāya
|
विधुमयाभ्याम्
vidhumayābhyām
|
विधुमयेभ्यः
vidhumayebhyaḥ
|
Ablativo |
विधुमयात्
vidhumayāt
|
विधुमयाभ्याम्
vidhumayābhyām
|
विधुमयेभ्यः
vidhumayebhyaḥ
|
Genitivo |
विधुमयस्य
vidhumayasya
|
विधुमययोः
vidhumayayoḥ
|
विधुमयानाम्
vidhumayānām
|
Locativo |
विधुमये
vidhumaye
|
विधुमययोः
vidhumayayoḥ
|
विधुमयेषु
vidhumayeṣu
|