Sanskrit tools

Sanskrit declension


Declension of विधुमास vidhumāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुमासः vidhumāsaḥ
विधुमासौ vidhumāsau
विधुमासाः vidhumāsāḥ
Vocative विधुमास vidhumāsa
विधुमासौ vidhumāsau
विधुमासाः vidhumāsāḥ
Accusative विधुमासम् vidhumāsam
विधुमासौ vidhumāsau
विधुमासान् vidhumāsān
Instrumental विधुमासेन vidhumāsena
विधुमासाभ्याम् vidhumāsābhyām
विधुमासैः vidhumāsaiḥ
Dative विधुमासाय vidhumāsāya
विधुमासाभ्याम् vidhumāsābhyām
विधुमासेभ्यः vidhumāsebhyaḥ
Ablative विधुमासात् vidhumāsāt
विधुमासाभ्याम् vidhumāsābhyām
विधुमासेभ्यः vidhumāsebhyaḥ
Genitive विधुमासस्य vidhumāsasya
विधुमासयोः vidhumāsayoḥ
विधुमासानाम् vidhumāsānām
Locative विधुमासे vidhumāse
विधुमासयोः vidhumāsayoḥ
विधुमासेषु vidhumāseṣu