| Singular | Dual | Plural |
Nominativo |
विधुमासः
vidhumāsaḥ
|
विधुमासौ
vidhumāsau
|
विधुमासाः
vidhumāsāḥ
|
Vocativo |
विधुमास
vidhumāsa
|
विधुमासौ
vidhumāsau
|
विधुमासाः
vidhumāsāḥ
|
Acusativo |
विधुमासम्
vidhumāsam
|
विधुमासौ
vidhumāsau
|
विधुमासान्
vidhumāsān
|
Instrumental |
विधुमासेन
vidhumāsena
|
विधुमासाभ्याम्
vidhumāsābhyām
|
विधुमासैः
vidhumāsaiḥ
|
Dativo |
विधुमासाय
vidhumāsāya
|
विधुमासाभ्याम्
vidhumāsābhyām
|
विधुमासेभ्यः
vidhumāsebhyaḥ
|
Ablativo |
विधुमासात्
vidhumāsāt
|
विधुमासाभ्याम्
vidhumāsābhyām
|
विधुमासेभ्यः
vidhumāsebhyaḥ
|
Genitivo |
विधुमासस्य
vidhumāsasya
|
विधुमासयोः
vidhumāsayoḥ
|
विधुमासानाम्
vidhumāsānām
|
Locativo |
विधुमासे
vidhumāse
|
विधुमासयोः
vidhumāsayoḥ
|
विधुमासेषु
vidhumāseṣu
|